A 22-3 Raghuvaṃśaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 22/3
Title: Raghuvaṃśa(kāvya)
Dimensions: 33.5 x 4.5 cm x 277 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/835
Remarks:

Reel No. A 22-3

Title Raghuvaṃśaṭīkā

Remarks: commentary on Raghuvaṃśa

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 33.5 x 4.5 cm

Binding Hole 1, in the centre

Folios 278

Lines per Folio 6-7

Scribe Śrīsoṇeśvara

Date of Copying LS 354

Place of Copying Dahibhatagrāma

Place of Deposite NAK

Accession No. 5-835

Manuscript Features

Two folios have been placed at the beginning, which belong to other manuscripts.

The writing is faded at places. Some folios are worm-eaten.

Excerpts

Beginning

oṃ mahāgaṇeśāya namaḥ ||

śrīnāthaḥ samaceṣṭārtharatnaṃ yat kāvyasāgare |
sajjanās tena vaḥ pādayugmam arccayatīti saḥ ||
santo vaḥ pūjanād eva na durjjanatamāṃsi naḥ |
nedayiṣyanti yuṣmākaṃ dinanāthena sādṛśī ||
prasaṅgena mayākāri sadasadvastusamgrahaḥ |
santo haṃsāḥ kariṣyanti kṣīravatsara(!)parigraham ||
titadbhabhūta(!)sacchidrahṛdayā durjjanās sadā |
asāragrāhiṇaḥ pāpāḥ sāratyāgaparāś ca te ||

pāyād apāyād aparājito naḥ
śambhuś ca tejovijitājitā naḥ |
herambadevo maharāñjitā naḥ
saureḥ padañ cāstu virājitā naḥ || ||

iha mahākāvyaprārambhe kavir ayaṃ pratyūhanirāsāya śiṣṭācārānumitavedabodhitatayā cābhīṣṭadevatāṃ praṇamati ||

tathā ca daṇḍī | āśīrṇṇamaskṛyā(!) vastunirddeśo vāpi tanmukham iti || || vāgarthāv iva || pārvatīparameśvarāv ahaṃ vande , śivāv ahaṃ namāmi staumi vā , kiṃbhūtau jagataḥ pitarau viśvasya tātajanayitryau , punaḥ kiṃbhūtau saṃpṛktau ekībhūtau sammiśritāv iti yāvat , kāv iva vāgarthāv iva vāk cārthaś ca tāv iva , kimartham ity āha , vāgarthapratipattaye , vāk ca arthaś ca tayoḥ pratipattir jñānaṃ , śiṣyebhyaḥ pratipādanam vā tasmai pitarāv iti pitā mātrety ekaśeṣaḥ vakti brūte (fol. 1v1-2r3)


Sub-colophons

ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yāṃ kṛtavān vimṛṣya |

tasyām agāc cārur ayaṃ samagraḥ

sarggaḥ prasiddhaḥ prathamaḥ pṛthivyāṃ⟪ḥ⟫ ||

rūpādisandehatamo vihantuṃ

kāvyāntarañ ca drutam uttarītum |

ekaikakāryadvayasamvidhātrī

ṭīkā budhānān taraṇīyatām me || ||

iti prathamaḥ sarggaḥ || ○ || (fol. 32r3-5)

ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yāṃ kṛtavān vimṛṣya |

tasyām agāc cārur ayaṃ samagraḥ

sarggo dvitīyaḥ prathitaḥ pṛthivyām ||

rūpādisandehatamo nihantuṃ

kāryāntarañ ca drutam uttarītum |

ekaikakāryadvayasamvidhātrī

ṭīkā budhānāṃ taraṇīyatām me || 2 ||

iti dvitīyaḥ sarggaḥ || || (fol. 52v1-2)

ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yāṃ kṛtavān vimṛṣya |

tasyām agāc cārur ayaṃ samabhraḥ(!)

sarggas tṛtīyaḥ prathitaḥ pṛthivyām ||

rūpādisandehatamo etc. ||

iti tṛtīyaḥ sarggaḥ || || || (fol. 69r4-6)

ṭīkām avakrāṃ etc.

sarggaś caturthaḥ prathitaḥ pṛthivyām || ||

rūpādisandehatamo etc. ||

iti caturthaḥ sarggaḥ || || (fol. 123r1-3)

ṭīkām avakrāṃ etc.

sarggaḥ prasiddho bhuvi pañcamo pi ||

rūpādisandehatamo etc. ||

iti pañcamaḥ sarggaḥ || (fol. 105v1-3)

ṭīkām avakrāṃ etc.

ṣaṣṭho pi sarggaḥ prathitaḥ ⁅pṛthivyām⁆ ||

rūpādisandehatamo etc. ||

iti ⁅ṣaṣṭhaḥ sarggaḥ ||⁆ (fol. 123r1-3)

ṭīkām avakrāṃ etc.

sarggaḥ prasiddho bhuvi saptamo pi ||

rūpādisandehatamo etc. ||

iti saptamaḥ sarggaḥ || (fol. 136r5-6)

ṭīkām avakrāṃ etc.

sarggo ṣṭamo pi prathitaḥ pṛthivyām ||

rūpādisandehatamo etc. ||

ity aṣṭamas sarggaḥ || (fol. 151v5-152r1)

ṭīkām avakrāṃ etc.

sarggaḥ prasiddho navamaḥ pṛthivyām || ||

rūpādisandehatamo etc. ||

ity navamaḥ sarggaḥ || (fol. 167v3-5)

ṭīkām avakrāṃ etc.

sarggaḥ prasiddho daśamaḥ pṛthivyām || ||

rūpādisandehatamo etc. ||

iti daśamaḥ sarggaḥ || (fol. 179v6-180r1)

ṭīkām avakrāṃ etc.

ekādaśo ramyataraś ca sarggaḥ || ||

rūpādisandehatamo etc. ||

ity ekādaśaḥ sarggaḥ || (fol. 194v6-196r2)<ref name="ftn1">Folio no 196 follows after 194; the number 195 has been skipped.</ref>

ṭīkām avakrāṃ etc.

sarggo ñjasā dvādaśa uttamāyāḥ ||

rūpādisandehatamo etc. ||

iti dvādaśaḥ sarggaḥ || (fol. 207v3-4)

ṭīkām avakrāṃ etc.

trayodaśo ramyataraś ca sarggaḥ ||

rūpādisandehatamo etc. || ||

ity trayodaśaḥ sarggaḥ || || (fol. 219v4-6)

ṭīkām avakrāṃ etc.

caturddaśo ramyataraś ca sarggaḥ ||

rūpādisandehatamo etc. ||

iti caturddaśaḥ sarggaḥ || ❁ || (fol. 231v6-232r2)

ṭīkām avakrāṃ etc.

guṇānvitaḥ pañcadaśo (pi)sarggaḥ ||

rūpādisandehatamo etc. ||

|| iti pañcadaśas sarggaḥ || (fol. 243r4-6)

ṭīkām avakrāṃ etc.

sarggo dbhutaḥ ṣoḍaśatām ito pi ||

rūpādisandehatamo etc. ||

iti ṣoḍaśas sarggaḥ || (fol. 254r2-4)

ṭīkām avakrāṃ etc.

guṇānvitaḥ saptadaśo pi sarggaḥ ||

rūpādisandehatamo etc. ||

iti saptadaśas sarggaḥ || ○ || (fol. 262r5-6)

ṭīkām avakrāṃ etc.

sarggo dbhūto ṣṭādaśatām upetaḥ ||

rūpādisandehatamo etc. ||

iti aṣṭādaśas sarggaḥ || ○ || (fol. 260r4-6)

<references/>


End

tam iti || mantriṇas taṃ sambhṛtata(!) śikhini vahnau ādadhuḥ gupta gūḍhaṃ yathā syād evaṃ gṛhopana(!) eva purodhasā saṅgatāḥ kiṃbhūtena paścimakratuvidā aṣṭeṣṭivettrā kiṃ kṛtvā rogaśāntim apadiśya vyājīkṛtya || ||

taur(!) iti || tasya sādharmma(!)cāriṇī pa(tnī) narādhipaśriyaṃ rājalakṣmīṃ pratyapadyata sādhu yathā syād evaṃ dṛṣṭaṃ subhagarbhalakṣaṇaṃ yasyāṃ sā tair mmantribhir hetubhiḥ kiṃbhūtaiḥ ⟪‥⟫ kṛtaḥ prakṛtimukhyānāṃ saṃgrahaḥ aikyo yais taiḥ || ||

tasyā iti || tasyā garbbhaḥ rājyābhiṣekapayasā śiśireṇa śītalena nirvāpitaḥ sahitīkṛtaḥ kiṃbhūtena payasā kanakakumbhamukhojjhitena svarṇṇaghaṭatyaktena kiṃbhūtas tathāvidhasya niḥsantānasya narendrasya yāpattis tasyā yaḥ śokas tasmād uṣṇais taptair vvilocanajalair aśrubhiḥ prathamābhi(ta)ptaḥ(?) || ||

|| tam iti || rājñī sā mahādevī garbbharājyaṃ vidhivat vedabodhitaprakāreṇāśiṣat śāsti sma , maulaiḥ paramparāyātaiḥ sthavirasacivair (vvṛ)ddhamantribhiḥ sārddhaṃ saha kīdṛśī hemasiṃhāsanasthā suvarṇṇasiṃhāsanopaviṣṭā prajānāṃ prabhā yotpādanāya guptaṃ bījaṃ vīryaṃ dadhānā bibhrāṇā prajānāṃ prasavasamayākāṃkṣiṇīnāṃ prasavakālam avekṣitum śīlaṃ yāsāṃ kiṃbhūtaṃ bījam antargguptaṃ kṣitir iva , yathā pṛthivī kṣitī prajānāṃ bhavāya uptam antargguptaṃ bījaṃ dadhānā bhavati kīdṛśī avyāhatā ajñā yasyāḥ sā samṛddhaśāsanaśriḥ || ○ || (fol. 276v1-277r1)


Colophon

ṭīkām avakrāṃ raghuvaṃśakāvye
śrīnāthako yām kṛtavān vimṛṣya |
tasyām agāc cārur ayaṃ samabhro(!)
bhāg(?) ūnaviṃśaś caramo pi sarggaḥ || ||

rūpādi etc. || ||

ākhyātasannāmasahasra(yukta)s tatvapraśaktena vimṛṣyamāṇaḥ | vāṇīpariṣkāravicāraśīlaḥ śrīnāthalekho stu satāṃ samṛddhyai || ○ || śrīnāthakṛtaraghukāvyaṭīkā samāpteti || ○ || la saṃ 354 māghabadi 5 gurau dahibhatagrāme sadupādhyāyaśrīsoṇeśvare(ṇa) likhitam idaṃ pustakam iti || (fol. 277r1-5)

Microfilm Details

Reel No. A 22/3

Date of Filming 02-09-1970

Exposures 293

Used Copy Berlin

Type of Film negative

Remarks A couple of folios have been filmed twice.

Catalogued by AM

Date 05-12-2006