A 22-4 Jayamaṅgalā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 22/4
Title: Bhaṭṭikāvya
Dimensions: 33 x 5 cm x 293 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/257
Remarks:

Reel No. A 22-4

Title Jayamaṅgalā

Remarks Commentary on Bhaṭṭikāvya

Subject Kāvya

Language Sanskrit

Text Features In at least one of the manuscripts the Bhaṭṭikāvya comprises only 21 sargas. (Cf. fol. 1, filmed on exp. 226)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 33x5 cm

Binding Hole 1, left of the centre

Folios 293

Lines per Folio 4-7

Foliation On most of the folios the foliation is in letters, on some in figures, and on some missing.

Place of Deposite NAK

Accession No. 4-257

Manuscript Features

This is a mixture of originally 5 to 10 different manuscripts, some of which are difficult to distinguish from each other. Moreover, the folios are completely mixed up. But all of them contain parts of the Jayamaṅgalā.

A few folios are damaged, on some the writing is rubbed off. About a third of them appear to be rather old.

Excerpts

Beginning

namo buddhāya | praṇipatya sakalavedinam atidustarabharttṛkāvyasalilanidheḥ | jayamaṅgaleti nāmnā +++++++++++++++++++++ ‥‥ viduṣām pradarśayituṃ śrīsvāmi(sūnuḥ) kavir bharttṛnāmā rāmakathāśrayaṃ mahākāvyañ cakāra tathā hi mahākāvy⟪ā⟫asyāsyopanibandhana[ṃ] kavinā dvidhā kṛta[ṃ] || ekaṃ lakṣaṇasūcakaiḥ prakīrṇṇādhikāraprasannatiṅantakāṇḍaiś caturbhiḥ || dvitīyaṃ lakṣyasūcakai rāmasaṃbhavādibhir ekaviṃśatyā sarggaiḥ | tatra lakṣaṇaṃ dvividhaṃ śabdalakṣaṇaṃ kāvyalakṣaṇañ ca | tatra prathamasya tiṅantakāṇḍe prakīrṇṇādhikāratiṅantakāṇḍāni dvitīyasya prasannakāṇḍaṃ || (fol. [1v]1-4) (exp. 226)

Excerpt

nṛpo marttyarāja ity arthaḥ | atyantadharmavijayitvād devarājasya mitram āsīd ity āha | vibudhasakha vibudhyanta iti vibudhā devāḥ | igupadhālakṣaṇaḥ ka sāmānyaśabdo pi deveṣu varttamāno 'rthavaśāc chakre prayuktaḥ | tasya sakheti rājāha sakhibhyaṣ ṭac | anena dharmavijayitvaṃ darśayati vibudhasakhatvasya dharmakāryatvāt | dharmāsuralokavijayinas trayo rājānas teṣāṃ dharmavijayī pradhānaṃ , pare śatravas te pi trividhāḥ | ucchedanīyapīḍanīyakarṣaṇīyāḥ | tatra ye pīḍanīyakarṣaṇīyāḥ | tān parāṃs tāpayatīti parantapaḥ dviṣatparayos taper iti khac khaci hrasvaḥ | arurddviṣadajantasya mum | te ti(?) tāpitā na caturvvarṇāśramalakṣaṇaṃ lokaṃ [[na]] pīḍayanti nṛpa ity anena svamaṇḍalavṛttir ākhyātā | (fol. 2r1-5) (exp. 176)

Sub-Colophons

bharttṛkāvyaṭīkāyāṃ jayamaṅgalāyāṃ prasannakāṇḍe mādhuryapradarśano dvitīyaḥ paricchedaḥ || ○ || kāvyasya prabhātavarṇṇano daśamaḥ sargaḥ || ○ || (fol. 195v3-4) (exp. 128)

bharttṛkāvyaṭīkāyāñ jayamaṅgalāyāṃ laḍvilasitaṃ pañcamaḥ paricchedaḥ || ○ || kāvyasya vibhīṣaṇavipralāpaḥ saptadaśaḥ sarggaḥ || ○ || itaḥ prabhṛti liṅam adhikṛtya vilasitam āha || tatra vidhyādiṣu liṅ tato 'nyatrāpi darśayiṣyati || ○ || (fol. 273v2-4) (exp. 211)

|| ○ || bhartṛkāvyaṭīk[[āyāñ]] jayamaṅgalāyān tiṅantakāṇḍe luṅvilasitaṃ dvitīyaparicchedaḥ kāvya⟪‥‥⟫sya rāvaṇi(!)vadhaś caturdaśaḥ sargaḥ || ○ || itaḥ prabhṛti lṛṭam adhikṛtya vilasitam āha | tatra lṛṭśeṣe ceti lṛṭ tato nyatrāpi darśayiṣyati || ○ || (fol. 264v6-265r1) (exp. 272)

Excerpt

aloṭiṣṭetyādi || mūrcchitaś ca bhūpṛṣṭhe aloṭiṣṭa luṭhati sma ruṭ luṭ pratīghāta iti dyutādi | dyudbhyo luṅīti parasmaipadavikalpenātmanepadabhāvaḥ || ○ || śoṇitañ cāpy asusruvat | ṇiśrītyādinā caṅ | tat sugrīvam ādāya rākṣasaḥ kumbhakarṇṇaḥ palāyiṣṭa palāyate sma | harṣīd vyarociṣṭa rocate sma | rucir dīptau || ○ || abhaiṣur ityādi || prabhau nīte kapayaḥ | abhaiṣur bhītā marutsutas tu kumbhakarṇṇam anvā⁅ra⁆d anugatavān | artteḥ sarttiśāstyādināṅ | ṛdṛśo 'ṅi guṇaḥ sugrīvaḥ sanair manāg abodhi labdhasaṃjño babhūva | dīpajanetyādinā budheḥ karttari ciṇ sa vibuddhaḥ karṇṇanāsikam prāṇyaṅgatvāt kṛtaikavadbhāvaṃ | aluñcīt kṛttavān rākṣasasyeti vakṣyamāṇena sambandhaḥ || ○ || (fol. 235r4-235v1) (exp. 298-299)

End

vyākhyāgamyam ityādi | vyākhyāgamyam vyākhyānād vinā na boddhuṃ śakyate kim artham īdṛśaṅ kṛtam iti cet | utsavaḥ sudhiyām alaṃ śāstra(kṣu)ṇṇabhuddhīnām param pramodo jāyate | evañ ca saty asmin kāvye viṣayabhūte durmedhaso vyākaraṇabāhyo mayā hatā nānugṛhītāḥ kasmād vidvatpriyatayā vidvāṃsaḥ priyā yasya mama tadbhāvas tayati(?) | yatredaṅ kāvyaṅ kṛtan tad darśanann āha || ○ || kāvya (fol. 300v3-5) (exp. 191)

Microfilm Details

Reel No. A 22/4

Date of Filming 02-09-1970

Exposures 306

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-01-2007