A 22-6 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 22/6
Title: Kirātārjunīya
Dimensions: 40 x 5.5 cm x 80 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/344
Remarks:

Reel No. A 22-6

Title Kirātārjunῑya

Subject Kāvya

Language Sanskrit

Text Features Comments on the text are found in the margins of the ms.

Reference BSP 2, p. 40

Manuscript Details

Script Maithili, Devanagari

Material palm-leaf, paper

State slightly damaged

Size 40 x 5.5 cm

Binding Hole 1

Folios 82

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 1-344

Manuscript Features

The manuscript consists of two parts, which were obviously originally separated. The first comprises the text up to 17.7 on fol. 68, the second begins with 16.60 on fol. 69 (cf. exp. 76). The first part is written in Maithili and on palm leaves, the second in Devanagari script and on paper leaves. There the foliation has been corrected so that it corresponds to the foliation of the first part.

Glosses and comments on the text are found in the margins, many of them with grammatical explanations.

The number 52 has been skipped in the foliation.

Three extra folios with parts of various texts (epic, tantric) have been inserted in the beginning.

Excerpts

Beginning

oṃ gaṇeśāya namaḥ ||

śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṃkta <ref>in the margin: prasthāpitavān</ref> vedituṃ |
sa varṇṇaliṅgī <ref>in the margin: brahmacārī</ref> viditaḥ <ref>in the margin: khyātaḥ pakṣe vigataṃ khalu na yasya pakṣe vit paṇḍitaḥ</ref> samāyayau yudhisthiraṃ dvaitavane <ref>in the margin: salile kānane gehe nivāse vanam iṣyate iti viśvaḥ</ref> vanecaraḥ <ref>in the margin: pakṣe dvaitaṃ mandi , vanaṃ yasmin gṛhaṃ yasmin</ref> ||

kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ <ref>in the margin: nivedayitum ity artha</ref> |
na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ ||

dviṣāṃ vighātāya <ref>in the margin: śatrūṇām vighātaṃ karttuṃ tumarthāc ceti caturthī karmāpekṣate</ref> vidhātum icchato rahasy [[ā]]nujñām adhigamya bhūbhṛtaḥ |
sa sauṣṭhavaudāryyaviśeṣaśālinīṃ <ref>in the margin: sauṣṭhavam ojasvitā audāryaṃ sukhāvabodhaḥ</ref> viniścitārthām iti vācam ādade <ref>in the margin: uktavān</ref> ||<ref>in the margin: āṅpūrvve datte dāñ ca dhātur dhavacanārthe paṭhyate</ref>

kriyāsu yuktair nnṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo nujīvibhiḥ |
ato rhasi kṣantum asādhu sādhu vā [[mayā bhaṇyate]] hitaṃ manohāri ca durlla(bha)m vacaḥ ||

sa kiṃsakhā <ref>in the margin: kimaḥ kṣepe adantatā nāsti ity ataḥ kim atha iti na bhavati tasmin pakṣe</ref> sādhu na śāsti yo dhipaṃ hitān na yaḥ saṃśṛnute <ref>in the margin: na śiṣyayati(!)</ref><ref>in the margin: samo gamtṛ(!) ityādinā ā(nerṇṇade)(?) na karmmatvaṃ</ref> sa kiṃprabhuḥ |
sadānukuleṣu(!) hi kurvvate ratiṃ nṛpeṣv amātyeṣu ca sarvvasampadaḥ || ‥ ||

nisarggadurbbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantaḥ (!) |
tavānubhāvo avedi yan mayā nigūḍhatatvaṃ nayavrartma(!) vidviṣāṃ || 5 || (fol. 1v1-5) (exp. 010)

<references/>


Sub-colophons

iti kirātārjjunīye mahākāvye dvitīyaḥ paricchedaḥ || oṃ || oṃ || (fol.9r1)

iti kirātārjjunīye mahākāvye <ref>in the margin: vyavasāyadīpano nāsa(!)</ref> prathamaḥ rggaḥ(!) || 1 || (fol. 5r1)

iti kirātārjjunīye mahākāvye <ref>in the margin: lakṣmyakadhanaṃjayaprasthāno sāmaḥ(!)</ref> tṛtīyaḥ sarggaḥ || oṃ oṃ || (fol. 13r5)

iti kirātārjjunīye mahākāvye śaradvarṇṇano nāma caturthas sarggaḥ || oṃ oṃ || oṃ || (fol. 14r5-14v1)

iti kirātārjjunīye mahākāvye gantukālābhigamo nāma pañcamaḥ sarggaḥ || 5 || oṃ || (fol. 21r2)

iti kirātārjjunīye mahākāvye vanitāvihāro nāmāṣṭamaḥ sarggaḥ || ❁ ❁ ❁ || (fol. 32r5)

iti kirātārjjunīye mahākāvye sambhogavarṇṇanā nāma navamaḥ sarggaḥ || ❁ || (fol. 37v3-4)

kirātārjunīye mahākāvye pralobhanaprakhyāno nāma daśamaḥ sarggaḥ || ❁ || (fol. 42r4)

iti kirātārjunīye mahākāvye ekādaśaḥ sarggaḥ || ○ || (fol. 46r3-4)

iti kirātārjjunīye mahākāvye dvādaśa sarggaḥ || ○ oṃ ○ || ❁ || (fol. 49v2)

iti kirātārjjunīye mahākāvye trayodasas sarggaḥ || ○ || (fol. 5(4)v1)

iti kirātārjjunīye mahākāvye caturddaśaḥ sarggaḥ || 14 || (exp. 068)

iti kirātārjjunīye mahākāvye pañcadaśamaḥ sarggaḥ || (fol. 63v4) (exp. 071)

iti kirātārjjunīye mahākāvye ṣoḍaśamaḥ sarggaḥ || ❁ || (fol. 68r5) (exp. 075)

iti śrīkirātārjjunīye mahākāvye pārthāstrakavacasaṃharaṇo nāma saptadaśaḥ sarggaḥ || || (exp. 082)

<references/>


End

iti nigaditavaṃtaṃ sūnum uccair mmaghonaḥ
praṇataśirasam īsaḥ sādaram sāṃtvayitvā
jvaladanalakarālaṃ raudram astraṃ dadhānaṃ
dhanur upapadam asmai vedam abhyādideśa ||

sa piṃgākṣaḥ śrīmān bhuvanam ahanī yena mahasā
tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ |
paritye(!)śānaṃ tri stutibhir upagītaṃ suraganaiḥ
sutaṃ pāṃḍor vvīraṃ jaladam ima(!) bhāsvān upayayau ||

atha śaśadharamauler abhyanujñām avāpya
tridaśapatipurogāḥ pūrṇṇakāmāya tasmai |
avitathaphalam āśīrvādam āropayaṃto
vijayi vividham astraṃ lokapālā vitenuḥ ||

asaṃhāryyotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ |
svadhāmnā lokānāṃ tam upari sthānam amarātapo
lakṣmīdīptaṃ dinakṛtam ivoccair upajaguḥ ||

vraja japa riyu(!)lokaṃ pādapadmānataḥ san
gadita iti bhavena ślāghito devasaṃghaiḥ |
nijagṛham atha gatvā sādaraṃ pāṇḍuputro
dhṛtagurujayalakṣmīr dharmmasūnuṃ nanāma || 4‥ || ❁ || (fol. 79r3-80r1)


Colophon

iti śrīkirātārjjunīye mahākāvye la⟪kṣmyaṃ⟫kṣmyaṃ ke bhāra vikṛtau kalyānasaṃpallābho nāmāṣṭādaśaḥ sarggaḥ || 18 || (fol. 80r1) (exp. 088)

Microfilm Details

Reel No. A 22/6

Date of Filming 02-09-1970

Exposures 90

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 19-01-2007