A 220-21 A 221-1 = A 290-2 Cikitsāsārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 220/21
Title: Cikitsāsārasaṅgraha
Dimensions: 36 x 16 cm x 539 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/768
Remarks: b Vaṅgasena; A 290/2


Reel No. A 220/21_A 221/1 = A 290/2

Inventory No. 15267

Title Cikitsāsārasaṅgraha

Remarks

Author Vaṅgasena

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 16.0 cm

Binding Hole(s)

Folios 539

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vaṃ. se. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying VS 1900

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/768

Manuscript Features

Reel no. A 290/2 is a retake of A 220/21–A 221/1. In reel no. A 290/2 there are fols. 1–140 in better quality.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo vaidyanāthāya namaḥ || ||

natvā śivaṃ prathamataḥ praṇipatya caṃḍī (!)

vāgdevatāṃ tadanu tātapadaṃ guruṃś ca ||

saṃgṛhyate kim api yat sujanās tad atra

ceto vidhātum ucitaṃ madanugraheṇa || 1 ||

he durjjanāḥ paraguṇeṣu bhavādṛśānāṃ

dveṣaḥ kim eṣa sahajo guṇitāpahārī ||

yac cāpi dainyaphalabhūriphalā tadānīṃ

mādṛgvidhasya mithunasya vimocanāya || 2 ||

kāṃjikāvāsanirghātaśrīgadādharasūnunā ||

kṛ(!)yate vaṃgasenena cikitsāsārasaṃgrahaḥ || 3 ||

hṛdi tiṣṭhati yasyaiṣa cikitsātattvasaṃgrahaḥ ||

sanidānacikitsāyāṃ na daridrāty asau bhiṣak || 4 ||

dharmārthakāmamokṣāṇām ārogyaṃ mūlam uttamaṃ ||

rogās tasyāpaharttāraḥ śreyaso jīvitasya ca || 5 || (fol. 1v1–5)


End

pravāhikā śiraśūlaṃ koṣṭastana ca dāruṇaṃ

pipāsā balahāniś ca tasya mṛtyur upasthitaḥ

nivarttate mahāvyādhiḥ sahasā yas tu dehina

na cāhārabalaṃ yasya dṛśyate sa vinaśyati

nāsābhaṃgaṃ gatā yasya saptarātraṃ sa jīvati

cikitsyamānasamyak ca vikāro yeti tadgati

prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ

devadvijagurusuhṛ(!) vaidyā vā yaṣṭi vaisya vā

phatyantadretāṃsi nimajjati yasya vā

dṛṣṭimaṃḍalaṃbhiglavikṣatīnirūpāny ālocyaṃ sa

iti riṣṭādhyāyaḥ

yoyaṃ nayācirapariśramataḥ kathaṃcit

saṃvarddhitā jagati kāṃtalatāprarohaḥ

soyaṃ bhavennayadigobhir alaṃ khalānāṃ

chinno yutena na sa kautukam ākṣitas tāṃ (fol. 539r4–9)


Colophon

iti śrīvaidyagadādharasutavaidyaviprācāryaviracitāyāṃ vaṃgasenagraṃthaḥ samāpto yam śubhaṃ

saṃvat 1900 sāla miti pauṣa śudi 13 roja 4 sa[ṃ]pūrṇaṃ likhitaṃ bhagatpatnanagare harikṣatre dharyanārāyaṇavatāse || akṣarasaṃkhyā 410264 śloka saṃkhyā 12820 ||| (fol. 539r9–v3)


Microfilm Details

Reel No. A 220/21_A 221/1 = A 290/2

Date of Filming 27-12-1971

Exposures 354 + 168 = 522

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-10-2011

Bibliography