A 220-3 Vaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 220/3
Title: Vaidyaka
Dimensions: 25 x 10 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3056
Remarks:


Reel No. A 220-3 Inventory No. 84144

Title Vaidyaka

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Diagnosis and treatments,

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 25.0 x 10.0 cm

Folios 41

Lines per Folio 9

Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneath the Title: vai. and rāmaḥ

Place of Deposit NAK

Accession No. 5/3056

Manuscript Features

Index on last 2 exposures.

30th fol. is eligible

Excerpts

Beginning

oṃ || śrīmaṃgalamūrttaye namaḥ || ||

atha nāḍīparīkṣā || ||

puṃso dakṣIṇabhāgasya striyo vāmakareṣu ca ||

aṃguṣṭamūlagāṃ (!) (2) nāḍīṃ parīkṣeta bhiṣagvaraḥ ||

tac ceṣṭayo sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ ||

sadyasnātasya bhoktasya kṣuttṛṣātapaśī(3)linaḥ ||

prātaḥ [[su]]ptotthitasyāpi bhītasya pathikasya ca ||

vyāyāmaśrāṃtadehasya samyagnāḍī na budhyate || (fol.1v1–3)

End

gaṃdhakaḥ tāla manasilā eti varāvara gari hāli ghāli (!) guiṃṭhā(7)ko āgomā āca praharabhara dinu tāvomara(1)viṣakī gāṭhī paihilī bhaiśīkā govaramā ghālī pakāunu govara ḍaḍhyā kāḍhanu | tava(2) gauta pakāunu | vāhā pachi sānā guṭiyā gari kāṭnu śarśikā telamā pakāunu (3) viṣaśuddha ho || || (fol.38v6–39r3)

Colophon

iti vaidāṃgaḥ samāptaḥ || || || || śubhaṃ (fol.39r3)

Microfilm Details

Reel No. A 220/3

Date of Filming 23-12-1971

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-05-2005

Bibliography