A 220-4 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 220/4
Title: Vaidyajīvana
Dimensions: 23 x 10 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/883
Remarks:


Reel No. A 220-4 Inventory No. 84117

Title Vaidyajīvana

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 37

Lines per Folio 13

Foliation figures on the upper left-hand and lower right-hand margin of verso, beneath the title; vai. jī. ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 4/883

Manuscript Features

Index in first 2 folios,

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ ||

natvā śivasya caraṇau tātaṃ koṇerisaṃjñitam ||

vaidyajīvanakāvyasya dīpikā pratanomyaham 1

graṃtha kṛchiṣṭā(2)cāra(!)paripālanāya graṃthādau maṃgalam ācarati || || prakṛtīti ||

tat kimapi anirvācyaṃ dhāma tejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatuḥ | maṃ(3)galaśreayasi śrūte iti viśvaḥ | (fol.1v1–3)

[Mūla]

śrīgurugaṇeśāya namaḥ || oṃ namo bhaiṣajyagurave ||

prakṛti subhagagātraṃ prītipātraṃ ramāyā

diśatu kim api (6) dhāma śyāmalaṃ maṃgalaṃ vaḥ

aruṇakamalalīlāṃ yasya pādau dadhāte

praṇatahara jaṭālī gāṃgariṃgattaraṃgaiḥ || 1 || (fol.1v5–6)

End

koṇeri vaidyasya ca sūnurāsī (!)

chrīrudraśarmā jagati prasiddhaḥ ||

(9) ṭīkā kṛtā yena ca paṃcasaṃkhyāḥ

samudratulyā bhiṣajāṃ ca mānyāḥ || 8 ||

ṭīkā madīyā ca bhiṣagvarāṇāṃ

syād vṛttaye jñānavivṛddhiye(!) ca ||

vidyā(10)vatāṃ cāpi vinodahetor

bhiṣagvarāṇāṃ guṇināṃ cakāśaḥ || 9 ||

mīrayoṣā niyogena ṭīkeyaṃ ca mayākṛtā ||

tena puṇyena sakalaṃ jagad astu nirā(11)mayaṃ || 10 || (fol.25v8–11)

Colophon

iti śrīkoṇeribhaṭtasuta rudrabhaṭṭaviracitāyāṃ vaidyajīvanaṭīkāyāṃ paṃcamo vilāsaḥ || 5 || ❁ || samāptam || ❁ ||

(12) jādṛṣtaṃ (!) pustakaṃ dṛṣṭāstādṛsaṃ (!) liṣitaṃ (!) mayāḥ (!)

yadi sudhau (!) vā masudho (!) vā mama doṣau (!) nadīyate || (!)

śubhaṃ-mastu sadā kalyānaṃ bhavatu (fol.35v11–12)

Microfilm Details

Reel No. A 220/4

Date of Filming 23-12-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-05-2005

Bibliography