A 220-5 Vaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 220/5
Title: Vaidyaka
Dimensions: 23 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/150
Remarks:


Reel No. A 220-5 Inventory No. 84168

Title Vaidyaka

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.0 x 9.5 cm

Folios 6

Lines per Folio 7

Foliation figures on middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 4/150

Manuscript Features

Excerpts

Beginning

bhidhīyate ||

saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛti (!) || 7 ||

hetu vyādhiviparyyasta viparyyastarthakā(2)riṇāṃ ||

oṣadhānna vihārāṇāṃ upayogaṃ sukhāvahaṃ || 8 ||

vidyādūṣaṇa yaṃ vyādheḥ sa hi śātmyam iti (3) smṛtaḥ ||

viparīto nupaśayo vyādhyā sātmyeti saṃjñitaḥ || 9 || (fol. 2r1–3)

End

kuryyācca pittaṃ śaradi tasya cānūba(6)lakaphaḥ ||

tatprakṛtyā visargā ca tatra nānaśanodbhavaṃ | (!)

kapho vasante tam api vātapittaṃ bhaved anu ||

kā(7)le yathāsvaṃ sarveṣāṃ pravṛttir vṛddhi (!) eva ca ||

nidānoktārūpaśayo viparopayitātra antardvāhodhi (!) – (fol.7v5–7)

Microfilm Details

Reel No. A 220/5

Date of Filming 23-12-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-05-2005

Bibliography