A 221-5 Yogamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 221/5
Title: Yogamālā
Dimensions: 27 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/82
Remarks:


Reel No. A 221-5 Inventory No. 83077

Title Yogamālā

Remarks with comments

Author Nāgārjuna

Subject Āyurveda

Language Sanskrit

Text Features it's seems a collective creation from Kakṣapuṭa and others

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 12.0 cm

Folios 22

Lines per Folio 8–11

Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneath the title: ā.ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 2/82

Manuscript Features

Stmap Candrasmśera,

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ ||

gurvabhiprāya samudradvividhāni dṛṣṭapratyayāni yogaratnānuciṃtya ihānīya yogamāl/// vagāṃ prakā(2)śyante prakaṭī kriyante iti teṣu prathama vaspakarmocyate (!) | siteti | sito yo sau bhānu viṭapīśrakas tasya mūlam aṣṭau (3) pratita || bhavanacaṭakakaṃ gṛhacaṭakaśiraḥ | kuṣṭaṃ ebhiś caturbhir auṣadhaiḥ slakṣṇā cūrṇitaiḥ svāṃgakṛtabhavadigdhaiḥ (8) svaśarīraraktamiśritaiḥ kṛtā racitā guṭikā khāne pāne datvā tribhuvanamapi vaśikurvanti kiṃ punan-naramekaṃ (!) || 1 ||

(fol.1v1–3,8)

śrīgaṇeśāya namaḥ ||

sitabhānu viṭapīmūlaṃ

maṃjiṣṭhāṃ bhavanacaṭaka kaṃkuṣṭaṃ ||

svāmgakṛta bhava digdhais

tribhuvana mer(!) v-vaśīkurute || 1 || (!)

End

[Mūla]

nayanayugaraśmimadhya-

ga hakāra caṃdramaṃḍalābhyāsāt ||

āvirbhavati nārāyaṇām

antajyotis (!) tathāndhakārepi || (6) 132 ||

gurumukhādigataṃ

śāstrāṃtaraṃ ca yanmayā jñātaṃ ||

anubhavaṃ mamāgre

nītvā tanmadhyāt kiṃdid iha dṛṣṭaṃ || 1(7)33 || (fol. 22v5–7)

[Ṭīkā]

śāstram upasaṃharan-n-āha gurumukhād iti ||

guruṇāṃ yanmukhaṃ vaktraṃ kamaṃḍalaṃ tato yad abhimataṃ parijñānaṃ gurubhiḥ suprasannair yan mamāgre (9) ekāṃte upadiṣṭaṃ tan māyā jñātaṃ tanmadhye anubhavapadmaṃ prāpya anubhūyety arthaḥ || tanmadhyād yat samyag anubhavamārge samāyātaṃ ta(10)sya madhyāt kiṃcid alpatamaṃ svalpamātra (!) iha āścaryayogaratnāvaliśāstraṃ dṛṣṭaṃ prathitaṃ mukhāvabodham āryābaṃdhenītaṃ ma(11)yeti anena āścaryyā śrīnāgārjjune (!) viracitā ātmānaṃ nidarśayeti (!) || 133 || (fol.22v8–11)

Microfilm Details

Reel No. A 221/5

Date of Filming 27-12-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-05-2005

Bibliography