A 222-12 Nighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 222/12
Title: Nighaṇṭu
Dimensions: 26.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/630
Remarks:


Reel No. A 222-12

Inventory No.: 47416

Title Nighaṇṭu

Remarks with 1 fol. of Nāṭaka (subj.no. ?1546)

Subject Āyurveda

Language Sanskrit

Text Features dictionary

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete, damaged

Size 26.5 x 9.5 cm

Folios 6

Lines per Folio 11

Foliation figures in the upper left corner beneath the Title: nighaṃ.

Accession No. 1/630

Manuscript Features

Available foll. 12–17

Excerpts

Beginning

– smṛtīkaṃ | svatīkaṃ | satīkaṃ | satīnaṃ | gahanaṃ | gabhīraṃ | gahvaraṃ |

kaṃ | annaṃ | haviḥ | sadma | sadanaṃ | ṛsutaṃ | yoniḥ | ṛtasya yoniḥ | satyaṃ | satyaṃ | nīraṃ | rapiḥ || sat | pūrvaṃ | sarvaṃ | akṣitaṃ | varhiḥ | nāmaḥ (!) | sarpiḥ | apaḥ | pavitraṃ | amṛtaṃ | iṃdu | haima | svaḥ | svarggaḥ | śaṃvaraṃ | ambhraṃ | vapu | ambu | toyaṃ | tṛpiṭaṃ | śukraṃ | tejaḥ | svadhā | akaraṃ | vāri | jalaṃ | jalāśaṃ (!) |( idam udakasya |) (!) (fol.12v1–3)

End

upalaprakṣiṇī | uparsa | prakalacit | abhyarddhayajvā | ikṣe | kṣoṇasya | asnopāthaḥ | savimati | saprathāḥ | viṣaṇṇāti |

| amūraḥ | śaśamānaḥ | devo | devācyā kṛpā | vitā mātuḥ | tamāpaḥ | somo | naṃ/// (fol. 17r9–11)

Microfilm Details

Reel No. A 222/12

Date of Filming 27-12-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-01-2004

Bibliography