A 222-7 Kalpanācatuṣka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 222/7
Title: Kalpanācatuṣka
Dimensions: 33 x 13.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/360
Remarks:


Reel No. A 222-7 Inventory No. 29772

Title Kalpanācatuṣka

Subject Ayurveda

Language Sanskrit

Text Features svasthavṛtta

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 33.0 x 13.5 cm

Folios 22

Lines per Folio 11

Foliation figures in the middle right-hand margins of verso

Place of Deposit NAK

Accession No. 2/360

Manuscript Features

Available foll. 14–35

Excerpts

Beginning

– rāgāstathāpare ||

jāyante nātura svāsthā (!) svasthavṛttaparo bhavet ||

prāvṛtśu (!) vinabhau jñeyau †śara hṛrjasaṃhau yuḥ† (!) ||

na paśyaś ca madhuś caiva vasaṃtaṃ sodhanaṃ prati ||

mādhava prathame māse nabhasya prathe punaḥ ||

sahasya prathame cāpi vāha ye doṣasaṃcayaṃ ||

snigdhāḥ svinyasarīrāṇya mūrdhvaṃś ca nityaśaḥ ||

vāstikarma tata kuryān nas taḥ || karmma ca buddhimām ||(!) (fol.14r1–3)

«Ending:»

|| iti tatra ślokaḥ ||

cikitsāprābhṛtaguṇo doṣoyaś cetanāśrayaḥ ||

yogāyogātiyogānā (!) lakṣaṇaṃ śuddhisaṃśrayam ||

bahudoṣasya liṃgāni samśodhanaguṇāś ca ye ||

cikitsāsūtramātraṃ ca siddhir vyāyanti (!) saṃśrayam ||

yā ca yuktiś cikitsāyāṃ paṃcārthaṃ kurute bhiṣak ||

cikitsā prābhṛte dhyāye tat sarvam avadan muniḥ || || (fol.35v5–8)

Colophon

iti kalpanācatuṣke cikitsāprabhṛtīyodhyāyaḥ || || samāptaṃ kalpanācatuṣkaṃ caturtham (!) || || (fol.35v7–8)

Microfilm Details

Reel No. A 222/7

Date of Filming 27-12-1971

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-07-2003

Bibliography