A 222-8 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 222/8
Title: Bhāvaprakāśa
Dimensions: 24 x 10.5 cm x 486 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/31
Remarks:


Reel No. A 222-8 Inventory No. 10992

Title Bhāvaprakāśa

Remarks =madhyamakhaṇḍa

Author Bhāvamisra

Subject Āyurveda

Language Sanskrit

Text Features about disorder of three humours of human body and its treatment with capsules, paste and solution.

Reference carak-nighaṃṭu- suśruta

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing foll.18

Size 24.0 x 10.5 cm

Folios 486

Lines per Folio 7

Foliation figures in the upper left and lower right margins of verso beneath the Title" Bhā pra. and Kṛṣṇa / Rāma

Place of Deposit NAK

Accession No. 2/31

Manuscript Features

exp. 1 Stamp: Candrasamśera;

Missing

ṣaṃḍīta patrā (!) jmā 18

foll. 392–40=10

foll. 236–237 =2

fol. 172 =1

256 – 260= 5 = 18 foll. out of 486 on madhyamakhaṇḍa

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha madhyamakhaṃḍaḥ ||

tatrādau jvarādhikāram āha

yataḥ samasta rogāṇāṃ jvaro rājeti viśrutaḥ

ato jvarādhikārotra prathamaṃ likhyate mayā ||

tatra jvarasya prathamam utpattim āha ||

[[su]]śrutaḥ

dakṣāyamāna saṃkruddha rudra niśvāsasaṃbhavaḥ

kṣaro ʼṣṭadhā pṛthak dvaṃdva saṃghāt⟪u⟫āgaṃtujaḥ smṛtaḥ |

asyāyam arthaḥ

dakṣakartṛko yo ʼpanas tena saṃkruddho yo rudras tasya yoniḥ śvāsas tasmāt saṃbhava utpattir yasya sa jvaraḥ |

krurddha rudraniḥśvāsa saṃbhūtatvena jvaraḥ svabhāvāt paittika iti bodhyate || (fol. 1v1–5)

End

ahany ahani kartavyā yābhiradbhir ataṃ⟨taṃ⟩dritaiḥ |

tapasāṃ tejasāṃ caiva yaśasāṃ vamuṣāṃ (!) tathā ||

nidhānaṃ yo ʼvyayo devaḥ sa te skandhaḥ prasīdatu |

grahasenāpati (!) devo devasenāpatir vibhuḥ

devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ |

devadevasya mahataḥ pāvakasya vayaḥ sutaḥ

gaṃgom ākṛtināṃ ca sa te śarma prayachatu (!)

rakta– (fol. 486v5–7)

«Sub: colophon:»

iti śrīmisralaṭakanatanaya śrīmanbhāvamisraviracite bhāvaprakāśe strīrogādhikāraḥ (fol. 483r 6–7)

Microfilm Details

Reel No. A 222/8

Date of Filming 27-12-1971

Exposures 471

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed. fol. 482, 485

Catalogued by MS\SG

Date 05-08-2003

Bibliography