A 223-2 Carakasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 223/2
Title: Carakasaṃhitā
Dimensions: 29.5 x 11.5 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/91
Remarks:


Reel No. A 223-2 Inventory No. 14760

Title Carakasaṃhitā

Remarks

Subject Āyurveda

Language Sanskrit

Text Features This text explains about organs, its disease and methods to make various medicines to cure

Manuscript Details

Script Devnagari

Material Indian paper

State complete, marginal damaged

Size 29.5 x 11.5 cm

Folios 133

Lines per Folio 9

Foliation figures in the upper left and lower right margins of verso, beneath the Title: oṃ and Rāma

Date of Copying SAM 1891

Place of Deposit NAK

Accession No. 2/91

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīvighnacchide namaḥ

athāto dīrghaṃ jīvitīyaṃ adhyāyaṃ vyākhyāsyāmaḥ iti ha smāha bhagavān ātreyaḥ

dīrghaṃ jīvitaṃ avicchannaradrāja upāgamat

iIṃdramugratapābuddhāśaraṇyaṃ amareśvaraṃ

brahmaṇā dīyatā proktaṃ āyurvedaṃ prajāpatiḥ

jagrāha nikhile nādā vaśvinau u punas tathātaḥ (!)

aśvibhyām bhagavān śakraḥ pratipede hi kevalam (fol. 1v1–4)

«Ending:»

samakaśca ekaś caiva paripraśnaḥ sanirṇyayaḥ (!)

yathā vācyaṃ yathārthaṃ ca vadhātraikadeśikāḥ 2

arthe daśamahāmūle tat sarvve saṃprakāśitaṃ

saṃgrahaś cāyaṃ madhyāyas taṃtrasyāsyaiva kevalaḥ 3

yathā sumanasāṃ sūtraṃ saṃgrahārthaṃ vidhīyate

saṃgrahārthe tathārthānām ṛṣīṇāṃ saṃ⟪gra⟫grahaḥ kṛtaḥ 4

ity arthe daśamahāmūlīyo nāmādhyāyas triṃśaḥ agniveśakṛte taṃtre caraka pratisaṃskṛte sūtrasthānam idaṃ citraṃ yathāvac ca samāpyate 1

adhyāya (fol. 132v5–9)

Colophon

iti carakasaṃhitāyāṃ sārdha trisahasraṃ sūtrasthānaṃ samāptaṃ saṃvat 1891 śubham (fol. 132v9–133r1)

Microfilm Details

Reel No. A 223/2

Date of Filming 27-12-1971

Exposures 138

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed foll. 1,4,17,125,130,131,

Catalogued by MS/SG

Date 21-07-2003

Bibliography