A 224-11 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 224/11
Title: Mādhavanidāna
Dimensions: 24 x 7.5 cm x 85 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1146
Remarks:


Reel No. A 224-11 Inventory No. 28402

Title Mādhavanidāna

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.0 x7.5 cm

Folios 85

Lines per Folio 7–10

Foliation numbers in right-hand margins of verso.

Date of Copying ŚS 1564

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1146

Manuscript Features

This text is Prakīrṇa, tiresome to read and letters are illegible in many folios.

Excerpts

«Beginnings:»

-daśāhaṃ vā dvādaśāham athāpi vā |

sa †tatpāyo† visajjīsyāt saṃtataḥ sa nigadyate |

ahorātre satatako(!) dvau kālāvanuvarttate |

(anye vadyutkathyavaho(2)tra) ekakālaṃ pravarttate |

tṛtīyakas tṛtīyeʼhni caturthe hni caturthakaḥ

dinam ekaṃ tu visamya (!) pratyeti sa tṛtīyakaḥ

dinadvayam atikramya pratyeti sa (3) caturthakaḥ |

kecid bhūtāmiṣaṃ gottyraṃ bruvate viṣamajvaraṃ | (fol.5v1–3)

«Sub-colophon:»

iti mādhavaviracitaṃ mādhavanidānaṃ samāptam || || ❁ || || saṃvat 1564(causaṭhasame jeṭhya) sudi 11 sanivāsare (uṃ (2) maṃ‥) gopāletyādi mahārājādhirājasrīsatkipālabhujyamānarājye (maghupalpāṃ || ṭhakurabhuvanadāsasyātmajena) paramā(3)nandena liṣitam idaṃ pustakaṃ || subham astuṃ || || namo dhanvantaye || namo munubhya (!) || namaḥ sivāya || namaḥ sarasvatyai || (4) gaṇesāya namaḥ || || (X. 2a:1–4)

End

(karasthā guhyamūle yā dhamanī jī‥‥‥tīta vekṣayāṃ) suṣaṇ duḥkhaṃ jñyeyaṃ kāyasya paṃḍitaiḥ || nāḍī ‥((5)tre manutko) jalaukaḥ sarppayor(nartīkuliṃgakāka‥‥‥) tiṃ pittasya kopanaḥ |

haṃsapārāvanagariṃ dhatte śleṣmapra(6)kopanaḥ

vāvatittiravarttīkagamanaṃ saṃnipātakaṃ ||

kadācid mandagamanā kadācid vegavāhinī ||

dvidoṣakopano jñeyo hanti ca khyāta (7) vi‥ saḥ ||

pītvā sthitvā ca vati yā sā smṛtā prānanāsinī ||

atihlārā ca śītā ca nīvanaṃ hanty asaṃṣayaṃ ||

jvarakope manīsoṣṇa- (X. 2a:4–7)

Microfilm Details

Reel No. A 224/11

Date of Filming 28-12-1971

Exposures 101

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 11-08-2003

Bibliography