A 224-12 to A 225-1 Kriyākāṇḍakramāvalī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 224/12
Title: Kriyākāṇḍakramāvalī
Dimensions: 30.5 x 7.5 cm x 125 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/27
Remarks:


Reel No. A 224/12–A 225/1

Inventory No. 35479

Title Kriyākāṇḍakramāvalī

Remarks

Author Soma Śiva

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.5 x 7.5 cm

Binding Hole

Folios 125

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/27

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

viśvavortha vidhātāraṃ viśvavijñānavigrahaṃ ||
viśvarūpaṃ paraṃ natvā viśveśaṃ śivam avyayam ||

samvīkṣa śiva śāstrāṇi sadācāryopadeśata |
kramānnityādikaṃ vakṣye (kramavodhyā) vivarddhaye ||

prātar utthāya sañcintya śivāya śivam akṣaraṃ ||
utsṛjet malamūtrādi gatvādeśaṃ yathocitaṃ || (fol. 1v1–3)

End

śrīśānanāmā śīvatulyadhāmā
tasyātha śiṣyā vimaleśanāmā |
tsyāpi śiṣyāstu śivaḥ śivātmāṃ
śiṣyābhave ʼbhaved yasya sasomaśastu
(yeṣālagīsthāta) kṛtādhipatyā diṃ kva kravālodaralabdhakīrti (!) |
śivāṃgamajñī munivṛnda vandyaś (!) cakre kriyākāṇdapadakramāvalīṃ ||

kutāvakī nāgamavodhavijña kva vayaṃ kva śaivāgamaśāstravṛttibhiḥ |
voddhavyacaināṃ khalu sarvvakāraṇa///dicchayaiveti śivaḥ kṣama svataḥ ||

granthapramāṇam asya pañcaśatādhikasahstrayugmasamāptam idam iti ||    || (fol. 125v2–5)

Colophon

śrīmatkarṇaprakāśaṃ vyavahareṇoyāṃsa samasaṃvatsare kriyākāṇḍapustakapaṇḍitācārya śrīsomaśivena viracitaṃ samāptam iti ||
śrīr astu ||    || (fol. 125v6)

Microfilm Details

Reel No. A 224/12–A 225/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-08-2005