A 224-1 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 224/1
Title: Mādhavanidāna
Dimensions: 29 x 13 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/6942
Remarks:


Reel No. A 224-1 Inventory No. 28393

Title Mādhavanidāna ( rugviniścaya)

Remarks Commentary on Mādhavanidhāna named Madhukośa by Vijayarakṣita.

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete,

Size 29.0 x 13.0 cm

Folios 120

Lines per Folio 13–21

Foliation numbers in lower corner right-hand margins of verso

Date of Copying VS 1845 ŚS 1710

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/6942

Manuscript Features

Foll. 58v, 59r and 112v, 113 are missing.

The 79v fol. is almost blank.

|| nānātaṃtravihinānāṃ (!) bhiṣajam alpamedhasāṃ

suṣavijñātum (!) ātaṃkam ayam eva bhaviṣati (!)

This verse is written in the side b of the last exposure.

|| hāgṛthamadhukośaprāraṃbha (!) ||

(kṛṣṭagāyanvāstudevā)

||†he pustaka tryaṃbakaśāstriyāci pustaka āhetyālāmāhākāla prasanno stu†

we find these information and content of the text in the recto side of first folio.

Excerpts

Beginning

[Ṭīkāṃśa]

|| śrīgaṇeśāya namaḥ ||

śaśiruciraha[[rā]]rddhavyaktasaktārddadeho

diśatu ghanaghanāhaḥ padmanābhaḥ śriyaṃ vaḥ ||

tridaśasaritśītadyotajā (!) vārimadhya |

bramibhavam iva(2) nābhau vārijaṃ yasya reje || 1 ||

bhaṭṭārajaijjaṭagadādharavāṣpacaṃdra

śrīcakrapāṇibahuleśvarasainabhojaiḥ

īśānakārtikasudhīśvaravīravaidyair

maitreyamādhamukhair (!) liṣi(3)taṃ (!) viciṃtya || 2 ||

taṃtrāṃtarāṇy api vilokya mamaiṣa yatnaḥ

sadbhir vidheya iha doṣavidhau samādhiḥ

satvair asarvavidurai (!) vihite kva nāma

graṃtho sti doṣavirahaḥ suciraṃtane pi || 3 ||

(4) tattadgraṃthatarubhyo vyākhyākusumakerasaleśam (!) āhṛtya

bhramareṇeva mayā yaṃ vyākhyāmadhukośa ārabdhaḥ || 4 ||

upayuktam iha proktaṃ nidānaṃ mādhavena yat ||

granthavyākhyā(5)prasaṅgena mayā tad api likhyate || 5 || (fol.1r1–5)

[Mūlāṃśa]

(7)|| || śrīgaṇeśāya namaḥ ||

praṇamya jagadutpattisthitisaṃhārakāraṇaṃ ||

svarggāpavargayor dvāraṃ trailokyaśaraṇaṃ śivam 1

(2r7) || nānāmunīnāṃ vacanair idānīṃ samāsataḥ sadbhiṣajāṃ niyogāt ||

sopadravāriṣṭanidānaliṅgo niba ||(8)dhyate rogaviniścayo ʼyam || 2 (fol. 1v7–2r8)

End

[Mūlāṃśa]

catuṣpādbhiś dvipādbhir vā nakhadaṃtaviṣaṃ ca (ṣlapat) ||

†bhūpūte† pacyate vāpi sravati jvarayaty api (9) || 48 ||

prasannadoṣaṃ prakṛtisthadhātumandāgnikāmaṃ samamūtravikaṃ |

prasannavarṇeṃdriyacittaceṣṭaṃ vidyā dhigacched aviṣaṃ manuṣyam || 49 ||

(10) || (fol. 120r– 10)

[Ṭīkāṃśa]

kṣudrāsya karṇanāsāsṛk śiraḥstrīvātukāmayāḥ |

viṣaṃ vety ayamuddeśo rugviniścayasaṃ(7)gataḥ || 9 ||

subhāṣitaṃ yatra padasti (!) kiṃcit tat sarvam ekīkṛtam atra yatnāt ||

viniścaye sarvarujāṃ narāṇāṃ sanmādhaveneṃdukarātmajena || 10 ||

yat kṛtaṃ sukṛtaṃ kiṃ(11)⟪ki⟫cit kṛtvainaṃ rugviniścayaṃ |

muṃcaṃtu jaṃtavas tena nityam ātaṃkasaṃtatīm (!) || 25 (!) || (fol. 120r6–11)

Colophon

[Mūlāṃśa]

iti viṣanidānam || iti mādhavakṛto rogaviniścayaḥ samāptaḥ || (fol. 120r10)

[Ṭīkāśa]

iti śrīvaidyamahāmahopādyāyavijayarakṣitakṛte (!) vyākhyāmadhukoś⟪e⟫aḥ samā(12)ptaḥ || ||

sūktimuktāvalīguṃpho guṇavān ratnaguṃphita (!) ||

mayā samagram agraṃthirāśuddhasūktayaḥ (!) 1

guṇanidhiguṇabaddhe dāmni vāṅmālatī (sā)

paramaparimalā(13)śrīdhāmni laghvāvalabaṃ

harati vascanakuṃdaṃ maṃdasaurabhyareṣād (!)

bahalam api madīyaṃ kiṃcid etat kadācit || 2 ||

samāpto yaṃ vyākhyāmadhukośaḥ || ||

saṃvat 1845 (14) śāke 1710 jyeṣṭhamāse śuklapakṣe tithau 10 bhṛguvāsare lipikṛtaṃ (fol. 120r11–14)

Microfilm Details

Reel No. A 224/1

Date of Filming 28-12-1971

Exposures 123

Used Copy Kathmandu

Type of Film positive

Remarks 29v and 30r have been filmed double.

Catalogued by BK/SG

Date 02-09-2003

Bibliography