A 224-5 Kautukacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 224/5
Title: Kautukacintāmaṇi
Dimensions: 23 x 9.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/2081
Remarks:


Reel No. A 224-5 Inventory No. 32130

Title Kautukacintāmaṇi

Subject Āyurveda, Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete,

Size 23.0 x 9.5 cm

Folios 76

Lines per Folio 9–10

Foliation numbers in right-hand margins of verso

Accession No. 5/2081

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vyāmaugha(!)prathamauṣadhaṃ munimano muktipravṛtyauṣadhaṃ

daityendrārttikarauṣadhaṃ tri(2)bhuvane sañjīvanaikauṣadhaṃ ||

bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ |

śreyaḥprāptikarauṣadhaṃ pibatu (!) (3)naḥ śrikṛṣnadivyauṣadhaṃ || ||

tatra kautukāni likhyaṃte || tad yathā ||

nāsāraṃdhradvayaṃ liptvā, gogṛtena tato (4)mukhe |

kṣiped biṃbaphalaṃ yaś ca kuyogair nnahi bādhyate || (fol. 1v1–4)

Sub-colophon

iti kautukaciṇtāmaṇigraṃthaṃ (!) dvi(8)tīyakautukadīptiḥ samāptāḥ (!) || ||

liṣitā (!) kṛṣṇadevena, kautukārthanidarśanaṃ ||

kautukārthapra(9)bhāvena, (!) lokāḥ tṛpyantu sarvvadāḥ (!) || || (fol. 71v7–9)

End

vacanaśleṣo yathā ||

bhaktiprahvavilokane praṇayinī nīlotpalasparrddhinī,

dhyā(3)tālaṃbanatā samādhiniratau nīte hitaprāptaye ||

lāvaṇyasya mahānidhī rasikatā lakṣmī (!) (4)dṛśos tanvatī,

yuṣmākaṃ tanutāṃ bhavārttiśamanaṃ netre tanur vā hare || ||

bhāṣāśleṣo yathā ||

(5)kiṃ vā bharaṇaviccheda,dāruṇāyāsakāriṇe ||

kāmaṃ kuru varārohe , dehi me pariraṃbhanaṃ (!) ||

(6) †hariṇā radahaimavare varaṃ haraḍo me śivaṃ || kuru lāsabhūlehe† ||

praśnottaraśleṣo (7) yathā ||

kaṃsaṃ jaghāna kṛṣṇaḥ kaṃ balavantaṃ na vādyate (!) śītaṃ ||

kīrttim āhur adhikāṃ bhūtyai vānena kiṃ kṛ(8)tī (!) |

yudhi ko daṇḍakṣamo vipakṣāṇāṃ || ||

†na nonanunno nunno,no nānā nānānanā nanā (!) ||

nantā nuna nunte(9)nā, nānā nenā nanun nanun† || ||

dvyakṣaraḥ ||

cāracaccirārecī, (!) caṃcaccīrarucā ruca (!) ||

cacāra rācāraś (!) cārair(10) ācāracaṃcuraḥ || || (fol.76r2–10)

Colophon

iti śrīkautukacintāmaṇau kautukanirūpanaṃ (!) tṛtīyoddīptiḥ || || 7 || (fol.76r10)

Microfilm Details

Reel No. A 224/5

Date of Filming 28-12-1971

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 08-01-2004

Bibliography