A 224-8(1) Bahumatacikitsāsāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 224/8
Title: Vaidyasāracikitsā
Dimensions: 30.5 x 5.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/273
Remarks:

Reel No. A 224-8(1)

Inventory No. 84278

Title Bahumatacikitsāsāra

Remarks We find Vaidyasāracikitsā in the wooden cover of the text.

Author

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.5 x 5.5 cm

Binding Hole one in centre-left

Folios 79

Lines per Folio 5

Foliation numbers in right-hand margins of verso.

Date of Copying NS 735

Place of Deposit NAK

Accession No. 3/273

Manuscript Features

The first one folio is blank.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||    ||

athāto jvaracikitsāṃ vyāṣyāsyāmaḥ (!) ||

ity āha bhagavan nātre,,yādayo pi maharṣaya (!) ||
svedāvarodha(2)santāpa,,sarvvāṅgagrahaṇaṃ tathā |
yugapad yatra roge tu sajvaraṃ vyapadiśyate ||

śrauśrute (!) ||

deśakālamanacceṣṭhā(!), sparśapūrvvo (3)vidhis tathā |
abhicārāpi,śāpau (!) ca,, kṣayaś cāpi manīṣibhiḥ ||

āhārāc ceti nirddiṣṭā,, jvrāṇām āgamā daśa |
dhamanīda(4)yakāyāgni,,m ātmānaṃ hṛdayan tathā || (fol. 1v1–3)

End

candrapūrṇṇa (!) candrasama,,ḥ sūryyameghavivarjjita (!) |
tadvad vahed yadā nāḍī,, raharīvarjjitārṇṇava (!) |

nirāmayaṃ (3) tasya dehe,, nāḍījñānabudhair (!) vviduḥ |
nāḍījñāna (!) mayākhyātaṃ,, labhyate gurusevanaṃ (!) |

jñāyate bhedabhedānāṃ,, sādhyāsādhyaṃ kupathyakaṃ ||

nāḍīlakṣam i(4)ti ||    || (fol. 80v2–4)

Colophon

iti ātreyādimaharṣiṇāṃ (!) ,, viracitāyāṃ (!),, bahumatavaidyasāracikitsā samāptāḥ (!) ||    ||
samvat 735 phālguṇaśuklapañcamyāṃ (5) tithau buddhavāsare (!) tasmin dine,, bahumata,,cikitsāsāra (!) ,,likhita (!) sampūrṇṇaṃ (!) ||    || śubham astu savvadā kālaṃ bhavatu,, || śrīkṛṣṇāya namaḥ śrīrāmāya namaḥ || ❁ || (fol. 80v4–5)

Microfilm Details

Reel No. A 224/8

Date of Filming 28-12-1971

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks 4v and 5r are double filmed.

Catalogued by BK/JU

Date 19-01-2004