A 224-8(2) Bālabodhaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 224/8
Title: Vaidyasāracikitsā
Dimensions: 30.5 x 5.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/273
Remarks:

Reel No. A 224-8(2)

Title Bālabodhaka

Remarks

Author Mūñjāditya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.5 x 5.5 cm

Binding Hole one in centre-left

Folios 16

Lines per Folio 5

Foliation numbers in right-hand margins of verso

Place of Deposit NAK

Accession No. 3/273

Manuscript Features

Two folios are blank at last including one wooden cover.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

vighnarājaṃ namaskṛtya,, devīṃ caiva sarasvatīṃ |
gurubhir devatānāṃ ca,, prasādād uddhṛto mayā || 1 ||

nānāśāstram adhiskṛtya,, (!) kriyate bālabodhakaṃ |
mūṃjā(2)dityena vipreṇa,, śiṣyārthaṃ sārasm udhṛtaṃ (!) || 2 ||

aśvinī,, bharaṇī,, kṛttikā,, rohiṇī,, mṛgaśira,, (!) ārdrā,, punarvasu,,| (fol.81r1–2 )

End

†aṭasarapakṣī,,pañcamajāra,,5,, ṣaṭsarakeśari 6
sunahasā(2)ra 4,, saptarasa ahi 7
oṃndunusaram eka 1 strinisaragaja,,3 vevisarameṣa2 ||
śukro daśa 10 ṣaḍ 6 sapta 7 sarvakāryārthanāśaṃ,
taṃ rāhodaśaraṣaṭ , (3) triṇi (!) lābhage || 11 || navamī 9 śubha (!)† || ❁ || (fol. 76v1–3)

Colophon

iti śrīmūṃjādityakṛtaṃ bālabodhakaṃ samāptaṃ || ❁ ||

śubham astu sarvvadā kālaṃ maṅgalaṃ bhavatu || ❁ ||

(4) atha snānadinaṃ ||    ||

gadamuktaṃ vraṇair mmuktaṃ,, snātavyaṃ śakra ravatī (!) |
yamapuṣyakare candre,, vinipāteṣu viṣṭiṣu ||

kujamandārkkavāreṣu,, śaśi(5)nīcāhniṣus (!) tathā |
etai (!) śubhai (!) dinai (!) snātvā,, rogān pāpān (!) vimuṃcati ||

muṃjādityādimuninā,, dhruvaṃ yasya na saṃśayaḥ ||

śrīrāmakṛṣṇa (!) śrībhavānyai namaḥ ||    || (fol. 96v3–5)

Microfilm Details

Reel No. A 224/8

Date of Filming 28-12-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 19-01-2004