A 225-10 Vaidyacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 225/10
Title: Vaidyacandrodaya
Dimensions: 26 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1667
Remarks:


Reel No. A 225-10 Inventory No. 84075

Reel No.: A 225/10

Title Vaidyacandrodaya

Author Trimallavaidya

Subject Āyurveda

Language Sanskrit

Text Features six tests to diagnosis dieses like mūtraparīkṣā, malaparīkṣā, dṛṣṭiparīkṣā, jihvāparīkṣā, nāḍīparīkṣā etc. and describes about the recognition of death time.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Folios 17

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title vaidya.and guruḥ

Place of Deposit NAK

Accession No. 4/1667

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmat siṃdūrapūrāruṇatanur atanudyotavidyotitāṃśo

dānāṃbhaḥ (2) pātalobhopagatamadhukara śreṇim uccair dadhānaḥ ||

vandīkṛtyāṃdhakārār bhakavita timi(3)vo (!) pasthito bālabhānu (!)

nirvighnaṃ vighnarājo vitaratu vipulaṃ sarvadā maṃgalaṃ vaḥ || 1 ||

(4)āvirbhutā himādrer atinipuṇatayā menayā svaiḥ payobhiḥ

sitkā bālāruṇaśrīḥka(5)racaraṇadaladyotitā smerapuṣpā

paṃcadvakṣojagucha (!) dyutir atulaśivas taṃvam ālaṃvamā(6)nā

nityaṃ vāṃchānurūpaṃ mama phalatu phalaṃ pārvatī kāpi vallī || 2 || (fol.1r1–6)

End

hemaṃte yad yad uktaṃ hitam iha bhiṣajā vāsare śaiśiresmin

tat tat sarvaṃ hitā(3)ya prabhavati karuṇāt prāṇināṃ prāṇabhūtaṃ ||

kiṃcāpy anyat satūlī śayanam abhinavaṃ prā(4)ṇarāmābhirāmā

śreyaḥ syāślakṣṇacūrṇaṃ sucira magadhajā yuktabhaktānupānam || 82 ||(fol.17r2–4)

Colophon

|| ❁ || iti śrītrimallavaidyaviracitaṃ ṣaṭ ṛtuvarṇanaṃ (!) sampūrṇam || || śubham || (fol.17r5)

Microfilm Details

Reel No. A 225/10

Date of Filming 28-12-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-07-2005

Bibliography