A 225-16 Tāmbūlakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 225/16
Title: Tāmbūlakalpa
Dimensions: 30 x 13.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 2/95
Remarks:


Reel No. A 225-16 Inventory No. 75017

Title Tāmbūlakalpa

Remarks

Subject Āyurveda

Language Sanskrit, Nepali

Text Features This text explains about use of tāmbula to cure tridoṣa and digestive problems translated into Nepali language.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 30.0 x 13.5 cm

Folios 5

Lines per Folio 7–10

Foliation figures in lower right-hand margin and marginal title:: tā. Ka. is in the upper left-hand margin of the verso,

Place of Deposit NAK

Accession No. 2/95

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

[ṭīkā]

śrīgaṇeśāya namaḥ || ||

prasādabhūtamiti ||

devatālāi caḍhāyāko mukhako ṣusvoi hunyā garnyā jo pāna tas pāna (2) śreṣṭha bhayāko lakṣmī garinyā pavitra hunyā jauna manuṣyale tas pāna cabāulā maṃgala holā cārai varṇakā mukha śuddhi hu(6)nyā || (fol. 1v1–2,6))

[mūla]

śrīgaṇeśāya namaḥ ||

prasādabhūtaṃ devyā yat tāmbūlaṃ cāsya vāsanaṃ ||

tāmbūlaṃ carvvayen martyaḥ pa(4)vitraṃ śrīkaraṃ paraṃ || 1 ||

śubhadaṃ sarvvavarṇānāṃ mukhaśuddhikaraṃ paraṃ ||

tāmbūlaṃ dīpanaṃ rucyaṃ sarvvavā(5)takaphāpahaṃ || 2 || (fol.1v3–5)

End

kyā kyā guṇa bhanyā pahile ta piro tito miṭho guliyo nuniyo (!) ṭarro vāta phālanyā kaphanāśaga(3)ridinyā jukā ṣasālnyā mukhagaṃdha choḍāunyā mukhako ābharaṇa hunyā śuddhamukha tulyāunyā kāmako ā(7)go valāunyā pani ho tava tehra guṇa hunyā pāna ho he saṣi hau tava pāna jo cha svargamā pani durlabha bhanigayā (fol.5r2–3,7)

anyāc ca ||

tāmbūlaṃ kaṭutīīkta(!) miṣṭamadhuraṃ kṣāraṃ kaṣāyānvitaṃ

vātaghnaṃ kaphanāśanaṃ krimiharaṃ du(5)rggandha doṣāpahaṃ ||

vaktrasyābharaṇaṃ viśuddhikaraṇaṃ kāmāgnisadīpanaṃ (!)

tāmbūlasya trayo(6)daśaguṇāḥ svargepy aho durlabhā || || || || || || || (fol.5r4–6)

Colophon

iti taṃtrāṃtare tāmbūlakalpaḥ || (fol.4v8)

vacanāṃtaraṃ tilakena vinā viprāstāmbūlena vinā nṛpaḥ ||

sindūreṇa vinā nārī śmasānastulya darśanaṃ || (fol. 5r2:5v2)

Microfilm Details

Reel No. A 225/16

Date of Filming 28-12-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-07-2005

Bibliography