A 225-17 Rasaratnapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 225/17
Title: Rasaratnapradīpa
Dimensions: 23.5 x 13 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1906
Acc No.: NAK 4/187
Remarks:


Reel No. A 225-17 Inventory No. 50615

Title Rasaratnapradīpa

Author Rāmadeva

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State in complete, missing fol.6,

Size 23.5 x 13.0 cm

Folios 25

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand mrgin of the verso,

Date of Copying SAM 1906

Place of Deposit NAK

Accession No. 4/187

Manuscript Features

Stamp Bhīmasamśera,

missing fol. 6,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

preṃkholasphuṭanīlanīrajadalādvaitapratītipradā

dṛṣṭir doṣṇa tamālanīlimaguṇāgrāhiṇyanaṃtasya vaḥ ||

la(2)kṣmāḥ (!) sāstu sukhāgra ciṃtitavatī yā bhāti nīlāṃvuda

syāma śrīyamunāpravāhajaṭhare loleva mīṇāṃganā || 1 ||

jayati viditasāraḥ (3) sṛṣṭi viśvopakāraḥ

pravalagadakuṭḥāraḥ sehitā (!) kaṃṭhahāraḥ ||

sakalaguṇasamājaḥ siddhavidyānikuṃjas

tripuraharatanūjas teja(4)sās phārapuṃjaḥ || s2 || (fol.1v1–4)

End

gatiṃ vidha(10)tte dhamanī gajeṃdra

marālavāle ca kapholvaṇena ||

tṛptasya dṛptasya ca medurasya

nidrākulasyāti mukhe ratasya || 194 ||

e(11)tair dvidoṣātha samasta vipraur

vimiśrai (!) bhiṣajāvadhāryyā || (!)

nāḍī yathākālamapi trayāṇāṃ

prakopa sāṃtyādibhireva bhūyaḥ(1) || 195 || (fol.24v8–10,15r1)

Colophon

iti śrīṭākānvayamaṇḍanaratnadevasuta rāmadevaviracito rasaratnapradīpaḥ samāptaḥ || saṃvat || 1906 (fol.25r1)

Microfilm Details

Reel No. A 225/17

Date of Filming 28-12-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2,

Catalogued by MS/SG

Date 28-07-2005

Bibliography