A 225-24 Nakulacikitsita

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 225/24
Title: Nakulacikitsita
Dimensions: 24.5 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1688
Acc No.: NAK 1/1118
Remarks: A 347/4


Reel No. A 225/24

Inventory No. 45388

Title Nakulacikitsā

Remarks

Author Jayadatta

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation on use of toxic medicine for various diseases of horse. This text was composed on śāke 1553 is samvat 1688 and copied on NS 810.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete and undamaged

Size 24.5 x 10.5cm

Binding Hole

Folios 27

Lines per Folio 10

Foliation numerals are in both margins of verso side and marginal title is śāli.

Scribe Bhāgīrāma

Date of Copying NS 810

King śrī śrī sumati jayajitāmitra malladeva

Place of Deposit NAK

Accession No. 1-1118

Manuscript Features

At the last folio last 2 lines of colophon is written in Newari language and script.

Excerpts

Beginning

❖ śrī ganeśāya namaḥ ||
jayati sapāṇḍavanātho dharmanidhāno yudhiṣṭhiro nṛpatiḥ |
bhīmārjjuna sahadevāstadanutraye vājiśāstra tatvajñāḥ || 1 ||
dṛṣṭvā samyaṅa nakulaḥ śāstraṃ kṛtsnaṃ hi śālihotrīyaṃ |
vrate śāstramanaṃtaṃ śāstraṃ kṛtvā samāsena || 2 ||
sapakṣā vājinaḥ pūrvaṃ sadā te vyomacāriṇaḥ ||
gaṃdharve‥ yathā kāmaṃ gacchati ca samanvitāḥ || 3 || (fol. 1v1–6)

End

kuṣṭhī koṣṭhī jvarī pakṣī parasparaṃ dūṣayaṃti |
kṣaura kṛtārtha vāṃdhaiścakṣuṣāśca prākpīrānirā dīyāt || 8 ||
aśvasyāṃge praliṃpeta haridrayāpiṣṭa yogān |
maṃgalyā ca yāti cātvaṃga doṣaghnair vibhūṣayedalaṃkāraiḥ || 9 || (fol. 26v8–27r1)

Colophon

iti nakula cikitsite aśvaśālā kathanaṃ nāma ṣoḍaśodhyāyaḥ samāptaḥ ||    || śāke 1553 tathā saṃvat 1688 pravarttamāne śrāvaṇakṛṣṇaikādaśyāṃ 11 jīvavāsare śālihotrasya pustakaṃ samāptaṃ ||    ||
ādarśa doṣānmati vibhramādvā tvarā viśeṣāllikhanasya vegāt |
tanmārjjayitvā pariśodhayaṃtī kṣamaṃ tu saṃtaḥ khalu lekhakasya ||| śubhaṃ ||    || oṃ || rāmāya namaḥ ||    ||    || śrī śrī sumati jayajitāmitramalladevasana thva pustaka dayakā, bhāgirāma paramānayāvelasa, saṃvat 810 kārtika śudi 9
(fol. 27r1–7)

Microfilm Details

Reel No. A 225/24

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 347/4

Catalogued by SG

Date 31-10-2003