A 225-4 Vaidyamanotsava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 225/4
Title: Vaidyamanotsava
Dimensions: 31.5 x 14 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Hindi; Newari
Subjects: Āyurveda
Date: SAM 1772
Acc No.: NAK 3/140
Remarks:


Reel No. A 225-4

Inventory No.: 84252

Title Vaidyamanotsava

Author Keśavadāsa / Nayanasukha

Subject Āyurveda

Language Sanskrit, Hindi

Text Features diagnosis and treatment,

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete

Size 31.5 x 14.0 cm

Folios 14

Lines per Folio 16

Foliation figures in upper left right margin of the verso

Scribe Bhavānīśaṃkara

Date of Copying VS 1742

Place of Deposit NAK

Accession No. 3/140

Manuscript Features

SAM 1649 is date of composition of text

first 1 exp. is filmed twice which is seem a tryambakamantraprayogaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śivasutakau praṇamau sadā sidhi nidhi ridhi dei ||

kumati vināśana sumatikara maṃgala mudati (2) karei ||

alaṣa mūrati alaṣagati || kinahu na pāyo pāra

jori yugalakara kavi kahai || dehi deva matisāra(3)

āyurveda sabha mathikai raco ju bhāṣā ani

artha deṣāvauṃ pragaṭakai auṣadha roga nidāna ⟨va⟩ || 3

mama mati alpa (4) ju kahata hau || kavimaṃgala parama agādha

sugamacikitsā (nita ) racita kṣama hu sa me aparādha || (fol.1v1–4) [exp.16b]

«Sub colophon:»

iti śrīpaṇḍitavaidyakeśavadāsaviracite vidymanotsave pradarapuṣpanāśabandhyā(‥‥‥) prāsūtakaṣta (!) (‥)(14) ga vyathā liṃgavyathākucavyathā nirogapratīkānāma (!) samāptaṃ || || || samvat 1 1742 jeṣtamase (!) kṛ(15)ṣṇapakṣe amavāsyā (!) śukravāsare rohaṇīnakṣatre (!) || śubhamuhūrte bhavānīśaṃkareṇa litaṃ (!) || śubham astu || (fol. 13v 13–15) (exp.15)

iti śrīpaṇḍitavaidyakeśavadāsaputra nainasuṣena viracite vai(7)dyamanotsave kuraḍaṃ pramesa mūtrakṛccha sarvaśotha apasmā (!) kuṣṭa (!) kaṇdūpamā (!) dadru vicarvikā lūtā chiṃthanā‥dhā(8)taroga pratīkāra‥‥ pañcamaḥ samuddeśaḥ || 5 ||(exp. 8a:6–8)

End

keśava(11)dāsavilāsakavi kiyo graṃtha † andīka †

śubhanarārīsiṃhana maha akabararājanarīṃdra 97

aṃka vedarasamedinī sukalapakṣa śubhamāsa 98

mā⟪‥⟫trā aṃkaju cchaṃdu kuni || kahau alpamati soi

gunijna sabhai savāri iyahu hīna jahā kachu hoi || 99 || ||

Microfilm Details

Reel No. A 225/4

Date of Filming 28-12-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-07-2005

Bibliography