A 225-6 Vaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 225/6
Title: Vaidyaka
Dimensions: 38 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/360
Remarks:


Reel No. A 225-6 Inventory No. 84161

Title Vaidyaka

Remarks Carakasaṃhitā-Kalpanācatuṣka

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.0 x 11.0 cm

Folios 15

Lines per Folio 10

Foliation figures in right-hand margin of the verso,

Accession No. 2/360

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||

śrīnirmmala gurucaraṇam aphullakamalebhyaḥ (!) ||

śrīkamaladalavipulanayanābhirāmāya

sakalalokabhayaharāya nārāyaṇāya ||

athā⟨ne⟩(2)to dīrghajīvitīyam adhāyaṃ (!) vyākhyāsyāma ||

iti hasmā bhagavān-n ātreyaḥ ||

dīrghajīvitam anvicchan bharadvāja upāgamat ||

indram ugratayā buddhyaśaraṇyam amareśvaraṃ ||

brahmaṇā(3)di yathā proktaṃ-m āyurvedaṃ prajāpatiḥ || (!)

jagrāha nikhile nādāvaśvinau tu punaḥs (!) tataḥ (fol.1v1–3)

«Sub: colopohon:»

iti kalpanācatuṣke cikitsāprabhṛtīyodhyāyaḥ || || samtaʼ kalpanācatuṣkam caturtham || || (fol. exp.16b1)

End

bhvaty utpadyate taṃdrā tathālasya(8)masocakaḥ ||

vātācchulaṃ (!) bhramaṃ kaṃpaḥ pittād āho madas tṛṣā ||

kaphāgurūtvaṃ taṃdrā ca śiroroge tridoṣaje ||

tilakṣīraguḍājīrṇapūritaṃ kīrṇabhoja– (fol. 36:7–8) [last exp.]

Microfilm Details

Reel No. A 225/6

Date of Filming 27-12-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-07-2005

Bibliography