A 226-10 Nakulacikitsita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 226/10
Title: Nakulacikitsita
Dimensions: 23 x 9 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1105
Remarks:

Reel No. A 266/10

Inventory No. 45385

Title Nakulacikitsā

Remarks

Author

Subject Aśvāyurveda

Language Sanskrit, Newari

Text Features explanation on treatments of gout suffered horse.

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 9.0 cm

Binding Hole

Folios 89

Lines per Folio 7

Foliation figures on right-hand margin of the verso,

Scribe Hemantamalla

Date of Copying [NS] Samvat 799 māghaśukla śrīpaṃcamī revatīnakṣatra guruvāra

Place of Deposit NAK

Accession No. 1/1105

Manuscript Features

Stamp: Candraśamśera at exp.1

Excerpts

Beginning

❖ śrīganeśāya namaḥ ||

jayati sapāṇdavanātho dharmmanidhāno yudhiṣṭhiro nṛpatiḥ |
bhīmārjuna sahadevāstadanu ca ye vājiśāstratatvajñāḥ ||

yudhiṣṭhira rājā jayayukva tha jura gathiṃ yudhiṣṭhira rājā,
pāṇḍavayā nātha, dharmmayā nidhāna bhīma arjuna sahadeva
mevameva (!) aśvaśāstra dayaka vahmaṃ jayayukva tha jura || 1 ||

dṛṣṭvā samyaṅ nakulaḥ śāstraṃ kṛtsnam hi śālihotrīyaṃ |
vrūte śāstram anantaṃ śāstraṃ kṛtvā samāsena ||
śālihotraśāstra saṃpūrṇṇana soyāva, nakulana anantaśāstra daśenaṃ cibhāyana se yaji yakaṃ thva nakulacikitsitanāma grantha dayakā || 2 || (fol. 1v1–7)

End

aśvasyāṃge praliṃpeddharidrayāpiṣṭayāṅgāni |
maṅgalyāni yāni tvaṅgadoṣaghnair vvibhūṣayed alaṃkāraiḥ ||

salāyā śarīrasa, maṅgala vastu[[na]] halaḍi potana lepana yāya, salāyā aṃgadoṣa mhocaka va, alaṃkāra satiyake || 9 || (fol. 89r1–89v1)

Colophon

iti nakulacikitsite aśvaśālākathanaṃ nāma śoḍaśo ʼdhyāyaḥ samāptaḥ ||    ||
(fol. 89v1–2)

śrī śrīhemantamallanatha[[va]]tā nimirttina (!) dayakā ||
kayaṃgalana pitāṃ viya mate va || mahādullaṃbha vastu || samvat 799 māghamāsa śukla pakṣa śrīpañcamyāṃ tithau revatī nakṣetre gurudine || śubham astu sarvvadā ||
(fol. 89v5–7)

Microfilm Details

Reel No. A 266/10

Date of Filming 29-12-1971

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 31-10-2003