A 226-12 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/12
Title: Aśvavaidyakaśāstra
Dimensions: 23 x 5.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1161
Remarks:


Reel No. A 226-12 Inventory No. 5142

Title Aśvavaidyakaśāstra

Author Jayadatta

Subject Aśvāyurveda

Language Sanskrit

Text Features unmādacikitsā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.5 cm

Folios 74

Lines per Folio 8

Foliation figures on right-hand margins of the verso,

King Jagajjayamalla

Place of Deposit NAK

Accession No. 1/1161

Manuscript Features

Last 2 exposures filmed before beginning.

Excerpts

Beginning

oṃ revaṃtāya nama (!)

❖ oṃ namo herambāya ||

praṇamya śaṃkaraṃ bhaktyā śaṅkaraṃ sarvvadehināṃ |

śivāya jagatāñjjātaṃ śivañcāpi (!) viśeṣataḥ ||

sukhabodhaṃ ca śabdārthaṇ grantha vistara varjjitaṃ |

lakṣaṇaṃ vājidehasthaṃ saṃkṣepeṇa yathākramaṃ ||

cikitsāṃ ca samāsena siddho yogasamanvitā |

muniproktāni śāstrāṇi samyagālokya vājināṃ ||

śrīmadvijayadattasya putreṇa kriyate ʼdhunā |

śrīmatā jayadattena vāhānāṃ hitamicchayā || (fol.1v1-4)

End

bhiṣak chāgasya mūtrena varttiṇkṛtvā tataḥ sudhīḥ |

unmāditeñjanaṅkuryāt tayācchāyā viśuṣkayā ||

aśvagandhā vacākuṣṭha rocanā madhusarpiṣāḥ |

rakṣārthe puṭikā kāryā kaṇḍakarpaṭa veṣṭitā ||

gomūtra ghṛtadudghaiś ca dadhnāca śakṛtā tathā |

pañcagavyaṃ bhavet sarppis tasya pānārtham uttamaṃ ||

nasyam iti pāṇāntaraṃ(!) || ❁ || (fol.73v7-74r4)

Colophon

ity unmādi cikitsādhyāyaḥ ||

|| yathā liṣitaṃ tathaiva liṣitaṃ (!) || jagajjayamalla (fol.74r5)

Microfilm Details

Reel No. A 226/12

Date of Filming 29-12-1971

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-10-2003

Bibliography