A 226-14 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/14
Title: Aśvavaidyakaśāstra
Dimensions: 28.5 x 7.5 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/819
Remarks:


Reel No. A 226-14 Inventory No. 5137

Title Aśvavaidyakaśāstra

Author Jayadatta

Subject Aśvāyurveda

Language Newari

Text Features explanation about horse and treatments of various dieses.\śālihotra,

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 7.5 cm

Folios 99

Lines per Folio 6

Foliation figures on right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/819

Manuscript Features

text is in Newari language, and all grammatical mistakes are not marked,

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ namo pratyaṅgirāyai ||

praṇamya śaṃkaraṃ bhaktyā śaṃkaraṃ sarvvadehināṃ ||

śivāya jagatām jātāṃ śivāñcāpi viśeṣataḥ ||

sukhāvabodhaśabdārthaṃ grantha vistaravarjjitaṃ ||

lakṣaṇaṃ vājidehas taṃ (!) saṃkṣepeṇa yathākramaṃ ||

cikitsāśca samāsena siddhauṣadhi samanvitā |

muniproktāni śāśastrāṇī samyag ālokya vājināṃ ||

śrīmad vijayadattasya putreṇa kriyatedhunā ||

śrīmatā jayadattena vāhānāṃ hitam icchatā || (fol.1v1–4)

End

|| rasāyanādhyāyaḥ ||

|| śrīśālihotrādi muni[pra]ṇītaṃ dṛṣṭvā ca śāstra (!) bahuvistarañ ca |

svalpaṃ labodha saṃcāla yathārthaṃ kṛtañ ca tañ ca dvai jayadattakena (!) || ||

(fol.99v2–6)

Colophon

mahāsāmanta śrījayadattakṛtam aśvavaidyakaśāstraṃ samāptaṃ || || gulagunnubhārahā aśvagadhahā kakuṭhi cuyāhā, thvate nāsara kvāka ju vastuna taṃ na pitasasitala naṃtanaṃ śleṣa sapāru padārthanatanaṃ || || śubhaṃ bhava || (fol. 99v4–6)

Microfilm Details

Reel No. A 226/14

Date of Filming 29-12-1971

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-10-2003

Bibliography