A 226-17 Aśvalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/17
Title: Aśvalakṣaṇa
Dimensions: 27 x 11 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/780
Remarks: I (A 31)


Reel No. A 226-17 Inventory No. 5036

Title Aśvalakṣaṇa[sacitra]

Subject Aśvāyurveda

Language Newari

Text Features explanation about species of horse with their picture.

Manuscript Details

Script Newari

Material paper T

State Incomplete, damage

Size 27.0x11.0 cm

Folios 57

Lines per Folio 11

Illustrations 93 of Horse

Date of Copying NS 923

Place of Deposit NAK

Accession No. 4/780

Manuscript Features

(Illustrations of Horse in X.1-13 with their account, 14 is blank, 24 is about tools)

Last 4 exposures is about bhajana,

Excerpts

Beginning

śrīrevantāyā namaḥ [[prathama]] ||

loyāyā upacāla hlāya || khvāla huguīva moḍako chu/// pāyu laṃṣamatoniva hnāsana hni hāyu va deṇāī /// yākāla ṇāva dhikudhik (exp.25b:1-3)

End

(vānarākṣa kṛṣṇa śaṃṭhaiḥ kṛṣṇa guhya guhyastathaiva ca

(kṛsna proktaṃśca śukaṃśca) yaśca tittira saṃnibha || 67 ||

viṣamaḥ śvetapādaśca tuvāvartta vivarjjitaḥ ||

aśubhāvarttasaṃ jutto vatraṃniyo turaṃgamaṃ || 68 ||

randhroparandrayo dvau dau…) [[missing at Reel]

gavāmūtreṇapiṣṭaiś ca marddanaṃ kaṇḍanāśanam |

śītāmadhuyutaḥ kvathaḥ nāsikāyāṃ sakeśaraḥ || 99 ||

raktapittahara pānād aśvajarṇa tathaiva ca |

saptame saptadeyaṃ maśvānāṃ(!) damanaṃ dine || 100 ||

tathā bhuktaṃ vatādayā abhipāne tu vāruniḥ |

jīvanīyaiḥ sumadhurais mṛddhikāśarkkarāyutaiḥ || 101 ||

sapippalīke savadi || (!)

(exp.49b:1-5)

Colophon

samvat 923 miti kārttikaśudi 12 roja 5 thuṣunu siddhayānā julo śubham ||

Microfilm Details

Reel No. A 226/17

Date of Filming 29-12-1971

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-10-2003

Bibliography