A 226-19 Vājīrahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/19
Title: Vājīrahasya
Dimensions: 23 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7161
Remarks:


Reel No. A 226-19 Inventory No. 105012

Title Vājirahasya

Author Gīrvāṇayuddhavikrama sāha

Commentator (Ṭīkākāra) Gaurīdatta

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation all about horse.( is aśvaśāstra.)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Folios 14

Lines per Folio 11

Foliation figures on both margin of the verso, marginal title is vā. ṭī and rāma

King Gīrvāṇayuddhavikrama sāha

Place of Deposit NAK

Accession No. 5/7161

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaṃ vande ||

gīrvāṇayuddhādimavikrameṇa gīrvāṇayuddhavikrameṇa rājñā |

ādau graṃthāraṃbhe

❖ gaṇeśaṃ vighnarājaṃ vidhivat |

vidhimanatikramya praṇamya praṇāmaṃ kṛtvā iti maṃgalaṃ | śāstrodbhavam arthasāraṃ śāstra svataḥ siddho yo ʼrthasya sāraṃ mukhyārthaṃ vicāryya | etad vājirahasyannāma vājināṃ rahasyatvaṃ vāji lakṣaṇa sūcakatvāt | (fol.1v1–3)

śrī ||

gaṇeśam ādau vidhivat praṇamya vicāryyaśāstrodbhavam arthasāram |

viracyate vājirahasyam etad gīrvāṇayuddhādimavikrameṇa || 1 ||

aśvapraśaṃsādi yathokta māghais tathā mayāpyatra nibadhyate sat ||

pramāṇabhūtaṃ munisaṃmatatvād ato budhair ādaraṇīyam etat || 2 || (fol.1v4–6)

End

dīrghagrīvo dīrghanetro ruṇauṣṭa sarvāṃgair yaḥ śobhano rakta jihvaḥ ||

śuddho bājīmandurāyāṃ subaddho rājño bhūyāc-chatrunāśāya nityam || 99 ||

(fol.14r4–5)

Colophon

iti bājirahasyannāma śatakam || śubham || || ❁ || || (fol.14r8)

śrīman mahārājādhirāja gīrvāṇayuddhavikrama sāhadevena kaviśreṣṭhena kāṃtipura virocamānena rājñai tad bājirahasyaṃ nāma śatakaṃ śāstrapramāṇāt kṛtatvād atipramāṇam ity āha || rājñīti …(fol.14r9-10)

iti gauridattakṛto vā [[jirahasyaprakāśaḥ || śubham ||]] (fol.14r12)

Microfilm Details

Reel No. A 226/19

Date of Filming 29-12-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-11-2003

Bibliography