A 226-1 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/1
Title: Aśvavaidyakaśāstra
Dimensions: 22 x 8.5 cm x 149 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/816
Remarks:


Reel No. A 226-1 Inventory No. 5138

Title Aśvavaidyakaśāstra

Author Jayadatta

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation about horse and treatments of various dieses.

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 8.5 cm

Folios 149

Lines per Folio 6

Foliation figures on right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/16

Manuscript Features

Colophon is not available.

Index in 10 disorder folios,

Excerpts

Beginning

❖ oṃ namaḥ pratyaṅgirāyai ||

praṇamya śaṃkaraṃ bhaktyā śaṃkaraṃ sarvvadehināṃ ||

śivāya jagatām jātāṃ śivāñcāpi viśeṣataḥ ||

sūryaputro mahābāhoc-chāyā hṛdayanandanaḥ |

turaṃga me kuru śāntiṃ revaṃtāya namonamaḥ || (!)

sukhāvabodha śabdārthaṃ grantha vistara varjjitaṃ |

lakṣaṇaṃ vājidehasthaṃ saṃkṣepeṇa yathākramaṃ ||

cikitsāś ca samāsena siddhauṣadhi samanvitā |

muniproktāni śāstrāṇI samagālokya vājināṃ ||

śrīmadvijayadattasya putreṇa kriyatedhunā

śrīmatā jayadattena vāhānāṃ hitam icchatā || (fol.1v1-6)

End

rasāyanādhyāyaḥ ||

śrīśālihotrādi muni praṇītaṃ dṛṣṭvā ca śāstraṃ bahuvistarañ ca |

svalpaṃ subodhaṃ sa[[ra]]laṃ yathārthaṃ kṛtañ ca tad vai jayadattakena || ||

(fol.139v4-6)

Colophon

mahāsāmanta śrījayadattakṛtam aśvavaidyakaśāstraṃ samāptaṃ || |(fol.139v6)

Microfilm Details

Reel No. A 226/1

Date of Filming 28-12-1971

Exposures 150

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-10-2003

Bibliography