A 226-20 Nakulacikitsita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 226/20
Title: Nakulacikitsita
Dimensions: 30 x 13 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/765
Remarks:

Reel No. A 266/20

Inventory No. 45389

Title Nakulacikitsā

Remarks

Author

Subject Aśvāyurveda

Language Sanskrit; Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 13.0 cm

Binding Hole

Folios 13

Lines per Folio 11

Foliation figures on right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/765

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ namao śrīganeśāya namaḥ ||

jayati sapāṇdavanātho dharmmanidhāno yudhiṣṭhiro nṛpatiḥ |
bhīmārjunasahadevās tadanu ca ye vājiśāstratatvajñāḥ ||
dṛṣṭvā samyaṅ nakulaḥ śāstraṃ kṛtsnam hi śālihotrīyaṃ |
vūte (!) śāstram anantaṃ śāstra (!) kṛtvā samāsena ||
sapakṣā vājinaḥ pūrvvaṃ sadā te vyomacāriṇaḥ |
gandharvvaiś ca yathākāmaṃ, gacchanti ca samanvitāḥ ||
tān dṛṣṭvā javasaṃpannān nityadho (!) vāhanocitān ||
śakra provāca pārśvasthaṃ śālihotraṃ munīśvaraṃ || (fol. 1v1–4)

End

viprān vaidyān turagarakṣārthaṃ kārppāsakena sūtreṃṇākṣikāṇāṃ ||
nivāraṇaṃ suvṛttaṃ, nāti javasaṃ yathā paśyanti vājināṃ |
sthānaṃ caiva pṛthak prāpta pṛthuraṃ rogiṇāṃ prayatnena ||
kuṣṭhī koṣṭhī jvarī yakṣī parasparaṃ dūṣayati |
kṣaura kṛtārthaṃ vaṃdhaiś cakṣuṣā ca proktaṃ nīrājayet |
aśvasyāṃge praliped-dharidrayā piṣṭyāṅgāni |
maṅgalyāni yāni tvaṅgadoṣaghnair vvibhūṣayed aṃlaṃkāraiḥ (!) || (fol. 13v9–12)

Colophon

iti nakulacikitsita aśvaśālā kathanaṃ nāma ṣoḍaśodhyāyaḥ samāptaḥ ||    || śubham astu sarvvadā ||    || (fol.13v12)

Microfilm Details

Reel No. A 266/20

Date of Filming 29-12-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 31-10-2003