A 226-21 Vāhanasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/21
Title: Vāhanasāra
Dimensions: 25 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/394
Remarks:


Reel No. A 226-21 Inventory No. 84033

Title Vāhanasāra

Subject Aśvāyurveda

Language Sanskrit; Newari

Text Features explanation on how to care a horse,

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 21

Lines per Folio 8

Foliation figures on right-hand margin of the verso,

Date of Copying NS 763 āśvinaśukla 7

Place of Deposit NAK

Accession No. 1/394

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate jinaputrāya ||

sūryyaputra mahābāhoc-chāyāhṛdayanaṃdana

turaṅga me kuru śānti revantāya namonamaḥ ||

śālihotra ṛṣiśreṣṭhaḥ nalarāja tu mātulaḥ |(!)

bhojadevamatandṛṣṭvā saṃkṣepa kriyate ʼdhunā ||

pūrvvaśāstrārtham ādāya racitaṃ sārasaṃgrahaṃ |

kudṛṣṭādaṃnadravyambā [bā]jisādhanam icchatā ||

vājināmmarmmatattvajño śreṣṭhaṃ prāgeya vājināṃ |

ye damantimathākānti dhāvanīyaṃ prayatnataḥ || (fol.1v1-4)

End

vayojñānaḥ ||(!)

abhṛgrograkhurobibhaktacaraṇānyāsās thirāṅgaḥ sthiraḥ

śasto vānara kesarībhavṛṣabhas te haṃsagāmī hayaḥ

śreṣṭha ṣoḍaśābhird-dhanu śatamito mātrābhiretītarau,

sa vēdvyā ca digaṣṭarasagāḥ syuryājanānāṃ kramāt ||

yāsau śirā prāṇadharo hayānāṃ nābheradhasthāvṛṣaṇe ca lagnā |

prasāraṇāṃ kuñcanadhāvanebhyo, guṃjatyasaumāruta vegapūrṇṇā ||

gatyādhyāyaḥ || ❁ || śubhaṃbhūyāt || e ||(fol.20v7–21r3)

Colophon

samvat 763 āśvina śuklapañcamī anurādha (!), viskaṃbha, śkravāra thva kohnu likhitam iti saṃpūrṇṇaṃ || (fol.21r4)

Microfilm Details

Reel No. A 226/21

Date of Filming 29-12-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-11-2003

Bibliography