A 226-3 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/3
Title: Aśvavaidyakaśāstra
Dimensions: 30 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/765
Remarks:


Reel No. A 226-3 Inventory No. 5135

Title Aśvavaidyakaśāstra

Author Mahāsāmanta ŚrīJayadatta

Subject Aśvāyurveda

Language Newari

Text Features Explanation about horse and cure of various dieses.

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 13.0 cm

Folios 48

Lines per Folio 11

Foliation figures on right-hand margin of the verso,

Scribe Hemanatalāla varmmā

Date of Copying NS 807

Place of Deposit NAK

Accession No. 1/765

Manuscript Features

Stamp Candraśamsera

Excerpts

Beginning

❖ oṃ namo revantāya ||

praṇamya śaṃkaraṃ bhaktyā śaṃkaraṃ sarvvadehināṃ ||

śivāya jagatām jātāṃ śivañcāpi viśeṣa[[ta]]ḥ |

sukhāvabodha śabdārthagranthavistara varjjitaṃ

lakṣaṇaṃ vājidehasthaṃ saṃkṣepeṇa yathākramam ||

cikitsāṃ ca samāsena siddhauṣadhi samanvitā |

muni proktāni śāstrāṇi samyagālokya vājināṃ ||

śrīmad vijayadattasya putreṇa kriyatedhunā ||

śrīmad vijayadattena vāhānām hitamicchatā || (fol.1v1-4)

End

śrīśālihotrādi muni praṇītaṃ dṛṣṭvā śāstra bahuvistarañ ca

svalpaṃ subodhaṃ sakalaṃ yathārtha kṛtañ ca tad vai jayadattakena

(fol. 48r11:48v1)

Colophon

mahāsāmanta śrījayadatta kṛtam aśvavaidyakaśāstraḥ samāptaḥ || (!)

yādṛśaṃ pustaṃ dṛstvā (!) tādṛśaṃ likhitaṃ mama | (!)

yadi suddhamasuddhaṃ (!) vā mama doṣo nadīyateḥ (!) ||

|| jayadattanāma pustakaṃ śrī śrīhemantamalla varmanā svakarena likhitam idaṃ saṃpūrṃ || || samvat 807 phālguṇa māse śuklapakṣe navamyāṃ thithau rohinī (!) nakṣatre viskambhayoge vṛhaspativāsare thva kuhnu saṃpūrṇa yāṅādi juroṃ || śrī śrī śrī revantasuprasaṃnostu || śubham astu || (fol.48v1–4)

Microfilm Details

Reel No. A 226/3

Date of Filming 28-12-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-10-2003

Bibliography