A 226-9 Vāhanasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 226/9
Title: Vāhanasāra
Dimensions: 24.5 x 14 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/423
Remarks:


Reel No. A 226-9 Inventory No. 84030

Title Vāhanasāra

Remarks =Śālihotra

Subject Aśvāyurveda

Language Sanskrit

Text Features explanation of all about horse with its birth to good signs.

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 14.0cm

Folios 10

Lines per Folio 7

Foliation figures in right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/423

Manuscript Features

Stamp Candrasamśera, exp.11

Excerpts

Beginning

❖ oṃ namo bhagavate vājina putrāya (!) ||

sūryyaputra mahābāhocchāyā hṛdayanaṃdanaṃ (!) |

turaṅga me kuru śānti (!) revantāya namonamaḥ ||

śālihotra ṛṣiśreṣṭhaḥ nararāja (!) tu mātulaḥ |

bhojadevamataṃ dṛṣṭvā saṃkṣepa kriyate ʼdhunā ||

pūrvvaśāstrārtham ādāya, cacitaṃ (!) sārasaṃgrahaṃ |

kudṛṣṭād annadravyam vā, jīvasādhanam icchatā ||

vājinām marmmatatyaṅgo (!) śreṣṭhaṃ prāgeya vājināṃ |

ye umanti(!) mathā kānti dhāvanīyaṃ prayatnataḥ ||(!) (fol.1v1–7)

«Sub:Colophon:»

iti vāhanasāre pramānādhyāyaḥ (!) || (fol.8v1–2)

End

purogākasaṃ yāvadaṃ garanaṃ sataṃ rayacchayānā kaccha yuśati,

madhānāmaṣabhi dvitīyā ca tṛtīyake, bhavekṣetraphalapradā || prathamakṣatramubhave dvitīyaṃ sadāmuhataṃ

tṛtīyaṃripakītti (!) ca, kaṃ ku kāka kudan tathā |

paṃcama sacānambhavet || (fol.10r4–10v1)

Microfilm Details

Reel No. A 226/9

Date of Filming 29-12-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-11-2003

Bibliography