A 227-12 Karaṭikautuka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 227/12
Title: Karaṭikautuka
Dimensions: 24.5 x 10.5 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vividha
Date:
Acc No.: NAK 1/1149
Remarks:


Reel No. A 227-12 Inventory No. 30283

Reel No.: A 227/12

Title Karaṭikautuka

Author Gopāladāsa kāyastha

Subject Gajāyurveda

Language Sanskrit

Text Features appearance, cast, types, and dieses and cure

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 24.5 x 10.5 cm

Folios 56

Lines per Folio 9

Foliation figures in the upper left and lower right margins of verso beneath the Title: Ka. Kau. and Rāma or Śrī

Scribe Jagannāth

Date of Copying SAM 1648

King Raṇabahādura

Place of Deposit NAK

Accession No. 1/1149

Manuscript Features

Index in first 2 folios.

Stamp Candrasamśera

Excerpts

Beginning

| | śrīmahāgaṇapataye namaḥ || ||

yaṃ vedāntavido vadaṃti vibudhā brahādi devaṃ dayā

sindhuṃ bandhum anekam ekam akhila prāṇipriyaṃ satkriyam

heraṃbaṃ tam ibhānanaṃ prathamato natvā mayārabhyate

rogānīkanivāraṇaṃ karaṭinaḥ satkautukaṃ nāmataḥ || 1 ||

tato himagireḥ sutāṃ sakalasiddhi saṃpatpradāṃ

tatāṃ jagati sarvataḥ sadasi garvigārvacchidām

hitāṃ hṛdayadhāriṇāṃ hariharātmabhūmistutāṃ

namāmi paradevatāṃ sutasamṛddhi sampattaye || 2 || (fol. 1v1–4)

End

sad asad api yaduktaṃ mad girā vāraṇānāṃ

abhinavakṛta śāstre tat kṣamadhvaṃ kṛtijñāḥ ||

dvijavarakṛtino ʼsmin drāg dadhatv ātmacetoḥ

bhavatu parapraṇītaṃ kautukaṃ vāraṇānāṃ || 13 || || (fol. 53v8–54r1)

Colophon

|| iti śrīkāyastha balabhadrātmajagopāladāsaviracite karaṭikautuke nakhataḥ sādhyā ʼsādhyanakhottamalakṣaṇa dvijamukhajātilakṣaṇāraṇyadantisādhukaraṇa hastivāhana hastisaṃkīrṇajātidaṃtidoṣakharaśītalīkaraṇa jalodgārajāṭharanāḍīsvaraviśeṣalakṣaṇa viṣacikitsā hasticakragajapraśaṃsā gajalūtākavacādikas tṛtīya ullāsaḥ | | samāpto ʼyaṃ karaṭikautukanāmā graṃthaḥ || ||

abde nāmgayugāṃgaśītakiraṇe 1648 taiṣetithau pakṣatau 1

kṛṣṇāyā minavāsare mṛgaśiraḥ sādhyollasat kaulave

saṃpūrṇaṃ kṛtavān ayaṃ gajahitāyājñām avāpyāvanī

pālādeḥ karikautukaṃ balisuto gopālanāmā ʼvanau || 1 ||

na sthāyi caṃcalaṃ varṣma tanujānām iha kṣitau

cirasthāyyakṣaraṃ jñātvā ʼkarot karaṭikautukam || 2 ||

nindantu durjanāḥ sarve stutiṃ kurvaṃtu sajjanāḥ

samam evāṃjaliṃ tebhyo badhvā ʼkāri dvipākṣaram || 3 ||

śubham || likhitaṃ jagannāthena śrīmad raṇabahādūrasenārthaṃ | śubhaṃ |

(fol.54r1–9)

Microfilm Details

Reel No. A 227/12

Date of Filming 30-12-1971

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-10-2003

Bibliography