A 227-4 (1) Śālihotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 227/4
Title: Śālihotra
Dimensions: 36 x 24 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1066
Remarks:


Reel No. A 227-4 Inventory No. 59598

Title Śālihotra

Remarks + Vāhanasārasaṃgrahaṭīkā

Subject Aśvāyurveda

Language Sanskrit, Newari

Text Features fol.1–9+1–18

Manuscript Details

Script Newari

Material paper

State complete

Size 7.5 x 23.5 cm

Folios 18

Lines per Folio 8

Foliation figures in the middle right-hand margins of verso

Scribe Bhavāniśaṃkara

Date of Copying NS 806

Place of Deposit NAK

Accession No. 4/1066

Manuscript Features

exp.1index

MS dated saṃºº 902 phālguṇa śukla caturthī

❖ saṃvat 806 āṣāḍhaśukla saptamī śukravāra

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya śaṃkaraṃ bhaktyā, śaṃkaraṃ sarvvadehināṃ |

śivāya jagato jātaḥ śivaś (!) cāpi viśeṣataḥ |

sūryyaputra mahābāhoc chāyāhṛdayanandanaḥ ||

turaṃgaṃ (!) kuru me śāntiṃ, revantāya namonamaḥ ||

oṃ namo revantāya ||

ataḥ palaṃgulaṃgānāṃ (!), kathyate vāhane vidhiḥ ||

yena te siddhim āyānti, karmmayogyā bhavanti ca || (fol. 1v1–4)

End

thvte smabhāga kurṣacchi 1 dhare tinajulo, cetaka titrana⟪na⟫hnayā vakhune, thva cekanana, yayāthiṃ ṅaghāraṃṅa ṅeva niścyana || śubham || || ṣvāse mamgayā, svakanāra cāvayā, ceknakhuneyā thva svaṃguli, vāsara, thvaguligraṃthayā maṣu || (fol. 9v2–4)

Colophon

|| ❖ saṃvat 806 āṣāḍhaśukla saptamī śukravāra thva kuhnu, sohnemhavantā dvija śrīdevaśaṃkaraṇa (!), thva ṣaḍaṃśāstra (!) coya dhunakā dina joro śubham || revantāya namonamaḥ || || ○ || ||

saṃºº 902 phālguṇa śukla caturthī thva kuhnu śrīlakṣmīpati ju oṃ rāyā agnihotra mākasa śrīlakṣṃīśvarī agnihotrī sativana; thvana hṅāsati oṃ sivamadū(!) (fol. 9v4–8)

Microfilm Details

Reel No. A 227/4

Date of Filming 28-12-71

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-11-2003

Bibliography