A 228-2 Śrīmatottaratantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 228/2
Title: Śrīmatottaratantra
Dimensions: 23.5 x 8.5 cm x 346 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/186
Remarks:


Reel No. A 128/2

Inventory No. 35375

Title Śrīmatottaratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/186

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

prāṇaṃ śaktimayaṃ mahārṇavayutaṃ ndadyāsane (!) drāvitaṃ
kṣoṇīvahniṣu vāyuvījaracitaṃ arghāśapūrvvāvṛtaṃ |
nābabhyendukalākalāpakalitaṃ devyā nirodhīkṛtaṃ,
vande bhairava unmanaḥ kalimala (!) dhvaṃśāyamokṣāya ca ||

sarvveṣāṃ tatvato vyāpī natvārūḍhas tu māyayā |
māyayāntarasaṃstīno prakāśayati bhāskaraḥ || (fol. 1v1–5)

End

ramamadhyaṃ samādāya okārāntena bhūṣitaṃ ||
khaphamadhyagataṃ varṇṇaṃ vindumastakabhūṣītaṃ

elavandhugataṃ varṇṇaṃ ṭaṇavandhukṛtāsanaṃ (!) ||
bhayarandhraṃ samudhdṛtya (!) vindulāñchitaṃ priye ||

uvamadhyaṃ samādāya lathadhyakṛtāsanaṃ ||
ṭhahamadhya (!) tatodhṛtya krūra……………….||| (fol. 169v3–6)

Colophon

iti śrīmatottare śrīkaṇṭhanāthāvatārite candradvīpavinirgate yoginīguhye vidhyāpīṭhe śikhāsvacchandanirṇṇayo nāma dvādaśamaḥ paṭalaḥ || (fol. 114r6, v1–3)

Microfilm Details

Reel No. A 128/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005