A 229-3 Śivatāṇḍavatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 229/3
Title: Śivatāṇḍavatantra
Dimensions: 28.5 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7968
Remarks:


Reel No. A 229/3

Inventory No. 66970

Title Śivatāṇḍavatantra

Remarks the text is with the commentary

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/7968

Manuscript Features

Excerpts

Beginning of the root text

………………………………………|||

vātvgnibhūjalākāśavarṇāt samyag vibhāvayet ||
akāraś ca tathākāra ekāro tha sakārakaḥ || 34 ||

cakāraś ca ṭakāraś ca tavarṇaḥ syāt pavarṇakaḥ ||
yakāraś ca ṣakāraś ca vāyuvarṇā udāhṛtāḥ || 35 || (fol. 8r2–3)

Beginning of the commentary

vakṣamāṇalakṣaṇeṣu śāṃtyādikarmasu digaṣṭakena sarve varṇā lelekhyāḥ | nāpi svecchayā ye kecanaḥ kiṃtu bhūvarṇādayo niyamitā upadeyā iti vaktuṃ prathamaḥ tadvarṇānupadiśati. (fol. 8r1)

End of the root text

pūrvoktair eva saṃlekhyaṃ gaṃdhaiś cāti manoharaiḥ ||
dhārayen mastake bhadre athavā vāhumūlake. || 5 ||

puṭake tu samādhāya sthāne vimalasaṃjñake ||
idaṃ trailokyavijayaṃ tavāgre prakaṭīkṛtam || 6 || (fol. 22v6–7)

End of the commentary

athavā pūrvoktayoge navapaṃcakair navasaṃyuktapaṃcabhiś caturdaśabhir bhāge ṣaḍaṃkoʼ vaśiṣyate ||
tam eva prathamīkṛtya dvitīyakoṣṭhe vinyaset. Tad evaṃprakāratrayasya vikalpena bhedaṣaṭkam etad yaṃtrasya nyāsā yathā || (fol. 22v9–10)

Colophon of the commentary

|| iti trailokyavijayadaṃ yaṃtraṃ |

Microfilm Details

Reel No. A 229/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005