A 23-14 Praśnottaramālikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 23/14
Title: Praśnottaramālikā
Dimensions: 21.5 x 4 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1152
Remarks:


Reel No. A 23-14

Inventory No. 54639

Title Praśnottararatnamālikā

Remarks known also as Vimalapraśnottararatnamālikā and Vimalapraśnottararatnamālā

Author attributed to Amoghodaya; a similar text in the Hindu vein is attributed to Śаṃkara; another one has Jainistic traits and is attributed to Vimalacandrasūri.

Subject Nīti, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 21.5 x 4.0 cm

Binding Hole 1, rectangular, to the left of centre

Folios 4

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1152

Manuscript Features

rājñā caurakuṭumbāniparacakrādibhir bhayaṃ |

dhanavān trāśito nityaṃ nirdhaṇasya kuto bhayaṃ ||

rāmābhiśekṣe madavihālāyā

ka(3)dāc ita(ka)pitro hima tarunyā | 〇

śopānim āsa(dya) karoti śabdaṃ

ṭhaṃthaṃṭhaṭhaṭhaṃṭhaṭhaṭhaṃṭhaṭhaṭhaṃ ||

Excerpts

Beginning

❖ ⟪ḍe⟫[[o]]ṃ namo vāgīśvarāya ||

kaḥ khalu nālaṃkriyate

dṛṣṭādṛṣṭārthasādhanapaṭīyān |

kaṇṭhasthitayā vimala-

praśnottararatnamālika(2)yā ||

bhagavan kim upādeyaṃ

guruvaca〇naṃ heyam api ca kāryaṃ<ref name="ftn1">kāryaṃ i.o. *kim akāryaṃ*. </ref> |

ko gurur adhigatatatvaṃ

satvahitāyodyataḥ satataṃ (3) ||

tvaritaṃ kin na<ref name="ftn2">*kiṃ would correct the corrupt kin na.</ref> (!) karttavyaṃ

viduṣā saṃsā〇rasantaticchedaḥ |

kiṃ mokṣataro (!) bījaṃ

samyagjñānaṃ kriyāsahitaṃ || (fol. 1v1–3)

End

vidyudvilasita(3)capalaṃ

kiṃ durjjanasaṅgataṃ yuva〇tyāś (!) ca |

kulaśailaniṣprakampāḥ

ke kalikāle pi satpuruṣāḥ ||

(4) dānaṃ priyavāksahitaṃ

jñānam aga〇rvvaṃ kṣamānvitaṃ śauryaṃ |

tyāgasahitañ ca vittaṃ

durllabham etac caturbha⁅draṃ⁆ (5) ||

sarvvasvāvadhidānaṃ

niradhikaruṇā ca janmāvadhivairyaṃ |

iti yo le(ḍh)i(t)i ⁅phal⁆ān

na tasya saṃsārikā (fol. 4r1) rogāḥ ||

ko dharmo bhūtadayā

kiṃ saukhyam arogitā jantoḥ |

kaḥ snehaḥ sadbhāvaḥ

kiṃ pāṇḍityaṃ paricchedaḥ ||<ref name="ftn3">This stanza is in Upagīti metre.</ref>

(2) iti kaṇṭhasthitavimala-

praśno〇ttararatnamālikā yeṣāṃ |

te muktābharaṇā iva

vibhanti vi(3)dvatsamājeṣu ||  ❁  || (fols. 3v2–4r3)

Colophon

iti 〇 praśnottararatnamālikā samāptā ||  ❁  || śubham astu || (fol. 4r3)

Microfilm Details

Reel No. A 23/14

Date of Filming 04-09-1970

Exposures 7

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 03-05-2004


<references/>