A 23-2 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 23/2
Title: Kumārasambhava
Dimensions: 36.5 x 5 cm x 132 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/840
Remarks:

Reel No. A 23-2

Title Vyākhyāsudhā

Remarks Commentary on the Kumārasambhava

Author Raghupati

Subject Kāvya

Language Sanskrit

Text Features Commentary on sargas one to seven of the Kumārasambhava

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 36.5 x 5.0 cm

Binding Hole 1

Folios 132

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Scribe Gīrumiśra

Place of Deposite NAK

Accession No. 5-840

Manuscript Features

The manuscript has a decorated wooden cover.

Excerpts

Beginning

oṃ namaḥ śivāya ||

gaṅgāpūranivāsapaṅkilaśirassajāta(!)samyagjaṭā
viṣvapyūhana(?)<ref name="ftn1">The meaning is unclear and two syllables are missing here.</ref>kānanavalaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapra(tyuptaratna)dyuti
prodbhinnāmalapannakhāvalidharas tvāṃ pātu gaṅgādharaḥ ||

tṛptair anekair vvibudhaiḥ kṛtātra ṭīkā prasiddhārthaniruktidakṣā
iyan tu guḍhārthavirocanāya vitanyate śrīraghuṇā prayatnāt ||

paratoṣavidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ |
ammākan(!) tu khalodvegatarjjanārjjanakāraṇam |

iha tāvat sakalasurasārthadurddharṣatārakākhyamahāsurāparābhūtatrailokyātyarthakadarthanāpanodāya kumārajanma tasya ca pārvvatīnandanatvena tasyā api himālayavarṇṇanarūpavastunirddeśaṃ mahākavicakramukuṭācintāmaṇiḥ kālidāsami(śraḥ) kumārasambhavakāvyam ārabhate | tathā ca daṇḍī

sarggabandho mahākāvyam

ityādi prasiddham eva , sarsvatīkaṇṭhābharaṇe py uktaṃ

nirddoṣaṃ guṇavat kāvyam alaṅkārair alaṅkṛtam |
rasānvitaṃ kaviś ca kurvvan kīrttiṃ prītīñ ca vindati ||

asyārthaḥ doṣā asādhutvādayaḥ(s te) (pari)haraṇīyāḥ , tatrāsādhutvaṃ grāmyañ ca (!) saprasiddhārthatvam anarthakatvañ ca , ⁅śa⁆bdabhūṣaṇañ ca kliṣṭameyālpapunaruktāś(!) śīlādi || tataḥ śleṣādayo guṇā ādaraṇīyāḥ śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā | arthavyatir(!) udāratvam ojaḥ kāntiḥ samādhaya iti , tato jātyupamārūpakadīpakādayo 'laṅkārāḥ , tataḥ śṛṅgārā⟪ra⟫dayo navarasā iti , pratibhā vidyā abhyāsādīni kāvyāṅgāni , tatrārtharūpatātkālikasphuraṇaṃ pratibhā , śabdasmṛtikoṣādayo vidyās tad uktaṃ ,

na sa śabdo na sā vidyā na tad vākyaṃ na sā kalā |
jāyate yan na kāvyāṅgam aho bhāvo guruḥ kaver

iti || || astītyādi || (fol. 1v1-2r4)

<references/>

Sub-Colophons

iti (su)ragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sarggaḥ || || (fol. 24v4-5)

iti suragaṇagrāmīṇaśrīraghupativiracitāyā(!) kumāraṭīkāṃ(!) dvitīyaḥ sarggaḥ || || (fol. 41v4)

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || || (fol. 62v3)

|| tatheti || (fol. 73r3)<ref name="ftn2">Beginning of chapter 5. The colophon is missing.</ref>

iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || 5 || (fol. 95v4)

iti ṭhakkuraśrīratnadattaviracitāyāṃ svarataraṅgiṇyāṃ kumāraṭīkāyāṃ khaṣṭhaḥ(!) sarggaḥ samāptaḥ || || (fol. 111v2)

<references/>

End

pūrvvam iti || pūrvvaṃ purā yathā devapater indrasya niyogam ādeśaṃ mūrddhnā mastakena kārmukabāṇahastaś cāpaśara[[kara]]ḥ avahata dhṛtavān āśu śīghraṃ tathaiva kārmukabāṇahastaḥ san devapater nniyogaṃ vahan prāptaḥ anaṅga ity arthāt , kiṃbhūtaḥ gajendragāmī gajendravadgamanaśīlaḥ , punaḥ kiṃbhūtaḥ navayauvanena prodbhidyamāno vyaktīkriyamāṇaḥ , indravajropendravajropajātibhiś chandobhir ākrānto sau sarggo lakṣaṇan tu prathamasargga eva darśitaṃ || 96 ||

atheti , athānantaraṃ indumaulir haraḥ kautukāgāraṃ kautukagṛhaṃ kovara(?) iti prasiddhaṃ agāt jagāma , kiṃ kṛtvā tān vibudhagaṇān surasamūhān visṛjya tyaktvā kautukāgāraṃ kiṃbhūtaṃ kanakakalaśarakṣābhaktiśobhāsanāthaṃ kanakakalaśarakṣā suvarṇṇaghaṭarakṣā rākhīti prasiddhā tatparaṃ parākāntisahitaṃ punaḥ kiṃbhūtaṃ , kṣitiviracitaśayyaṃ kṣitau viracitā śayyā yatra tat tathā ā caturthadinād dampatī bhūśayānau bhavata iti yateḥ , indumauliḥ kiṃbhūtaḥ kṣitidharapatikanyāṃ gaurīṃ kareṇādadāno gṛhṇan || 97 || naveti || īśo haras tatra kautukāgāre prathamamukhavikāraiḥ karaṇair gūḍhaṃ yathā syād devī gaurī [[gūḍhaṃ guṇṭaṃ(?) yathā syād evaṃ]] hāsayām āsa gūḍham iti lajjādyotanārthaṃ | gaurīṃ kiṃbhūtāṃ , śayanagatasakhībhyo(!) śayane yāḥ sakhyas tābhyo pi kathārthaṃ ta(?)kaṣṭasṛṣṭyā dattavācaṃ dattavacanāṃ atra hetum āha , punaḥ kiṃbhūtāṃ navapariṇayalajjābhūṣaṇāṃ navavivāhalajjārūpālaṅkārāṃ , punaḥ kiṃbhūtāṃ vadanaṃ mukham apaharantīm anyato nayantīṃ vadanaṃ kiṃbhūtaṃ tatkṛtākṣepaṃ īśonnāmitaṃ, kucitamukhavikārair iti pāṭhaḥ sannidhe stamukhavikārair ity arthaḥ tatra pramathā syu(ḥ) pāriṣadā ity amaraḥ māninī(!) cchandaḥ || nanamaya(!)yuteyaṃ māninī(!) bhogilokair iti || (fol. 131v2–132v5)

Colophon

dvāsaptatipatram ādyabhāgaṃ gīrumiśreṇa likhitaṃ ||

Microfilm Details

Reel No. A 23/2

Date of Filming 03-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-02-2007