A 23-3 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 23/3
Title: Raghuvaṃśa
Dimensions: 38 x 6 cm x 265 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/684
Remarks:

Reel No. A 23-3

Title Raghuvaṃśakāvyaṭīkā

Remarks commentary on Raghuvaṃśa

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38 x 6

Binding Hole 1

Folios 265

Lines per Folio 5-6

Place of Deposite NAK

Accession No. 3-684

Manuscript Features

This manuscript is on the whole well legible, though on some pages, especially at the beginning and at the end, the writing is rubbed off. It appears that the manuscripts has been written by many scribes, whose writing is sometimes difficult to distinguish from each other.

One or two folios are missing at the end of the manuscript – it ends with stanza 19.51. There is no folio no. 110, but no gap in the text. So the number has been skipped in numeration.

At the end an additional folio has been placed, which belonged to another manuscript with the same text. It contains Śrīnāthas commentary on Raghuvaṃśa 3.16.

Excerpts

Beginning

oṃ mahāgaṇeśāya namaḥ ||

śrīnāthaḥ samāceṣṭe rtharatnam yat kāvyasāgare
sajjanās tena vaḥ pādayugmam arccaytī(ti) saḥ ||
santo yaḥ pūjanād eva na durjjanatamāṃsi naḥ |
nedayiṣyanti yuṣmākaṃ dinanāthena sādṛśī ||
prasaṅgena mayākāri sadasadvastusaṃgrahaḥ |
santo haṃsāḥ kariṣyanti kṣīravat sa(!)parigrahaḥ ||
titaüdbhūta(!) pāpās sāratyāgaparāś ca te |

pāyād apāyād aparājitā naḥ śambhuś ca tejovijitā naḥ |
harambadevo maha(!)rañjitā naḥ śaureḥ padaṃ cāstu virājitā naḥ ||

iha mahākāvyaprārambhe kavir iyaṃ pratyūhanirāsāya śiṣṭācārānumitavedabodhitayā(!) cābhīṣṭadevatāṃ praṇamati | tathā ca daṇḍī

āśīrnnamaskṛyā vastunirddeśo vāpi tanmukh⟪e⟫am iti || ||

vāgarthāv iti || parvvatīparameśvarāv ahaṃ vande śivāv ahaṃ namāmi staumi vā , kiṃm(!)bhūtau jagataḥ pitarau viśvasya tātajanayitryau punaḥ kiṃbhūtau , sampṛtāv ekībhūtau , sammiśritāv iti yāvat , kāv iva vāgarthāv iva , vāk cārthaś ca tāv iva , kimartham ity āha vāgarthapratipattaye vāk ca arthaś ca tayoḥ pratipattir jjñānaṃ , śiṣyebhyaḥ pratipādanam vā tasyai pitarāv iti , pitā mātrety e(ka)śeṣaḥ vakti (bhrū)te (fol. 1v1-2r1)


Sub-colophons

|| ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yāṃ kṛtavān vimṛṣya |

tasyām agāc cārur ayaṃ samagraḥ

sarggaḥ prasiddhaḥ prathamaḥ pṛthivyāṃ ||

rūpādisandehatamo vihantuṃ

kāvyārṇṇavañ ca drutam uttarītuṃ ,

ekaiva kāryyadvayasaṃvidhātrī

ṭīkā buddhānāṃ taraṇīyatām me ||

iti prathamaḥ sarggaḥ || 1 || (fol. 27r5-27v1)

ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yāṃ kṛtavān vimṛṣya

tasyām agāc cārur ayaṃ samagraḥ

sarggo dvitīyaḥ prathitaḥ pṛthivyāṃ ||

rūpādisandehatamo vihantuṃ

kāvy[[ā]]rṇṇavāñ ca drutam uttarītuṃ |

ekaivakāryyadvayasaṃvidhātrī

ṭīkā budhānāṃ taraṇīyatām me ||

iti dvitīyaḥ sarggaḥ || 2 || (fol. 44v6-45r1)

ṭīkām avakraṃ etc. || iti tṛtīya sarggaḥ || 3 || (fol. 61r4)

ṭīkām avakraṃ etc. || iti caturthaḥ sarggaḥ || (fol. 78v5-6)

ṭīkām avakraṃ etc. || iti pañcamaḥ sarggaḥ || (fol. 95v3)

ṭīkām avakraṃ etc. || iti ṣaṣṭhamaḥ sarggaḥ || (fol. 113v1-2)

ṭīkām avakraṃ etc. || ity aṣṭama sarggaḥ || (fol. 143v2-4)<ref name="ftn1">The 7th sarga ends on fol. 126v without any colophon.</ref>

ṭīkām avakraṃ etc. || iti navamaḥ sarggaḥ || (fol. 160r4-5)

ṭīkām avakraṃ etc. || iti daśamaḥ sarggaḥ || (fol. 172r5-6)

ṭīkām avakraṃ etc. || iti ekādaśaḥ sarggaḥ || || (fol. 187v1-3)

ṭīkām avakraṃ etc. || iti dvādaśaḥ sarggaḥ || (fol. 200v1-2)

ṭīkām avakraṃ etc. || iti trayodaśas sarggaḥ || (fol. 212r1-2)

ṭīkām avakraṃ etc. || iti caturddaśaḥ sarggaḥ || (fol. 222v4-6)

ṭīkām avakraṃ etc. || iti pañcadaśaḥ sarggaḥ || (fol. 234r5-234v1)

ṭīkām avakraṃ etc. || iti ṣoḍaśaḥ sarggaḥ || || (fol. 246r1-3)

ṭīkām avakraṃ etc. || iti saptadaśaḥ sarggaḥ || (fol. 253v6-254r1)

ṭīkām avakraṃ etc. || iti aṣṭādaśaḥ sarggaḥ samāpta iti || (fol. 260v4-6)

<references/>


End

|| || vyoma || tasmin ujjitatatkulam abhūt , kiṃbhūtaṃ paścimakalāsthitendumat , yathā vyoma ākāśaṃ paścimāyā(!) caramāyāṃ kalāyāṃ sthito ya indus tadyuktaṃ paṅkaśeṣaṃ gharmmapalvalaṃ grīṣmapalvalam iva , kiṃbhūte rājñi kṣayāture kṣayarogiṇi , dīpa(bhā)janam iva kiṃbhūtaṃ , vāmanālpitā(?) ārcciḥ śikhā yat tat || gūḍham iti || mantriṇaḥ prajā ity ūcuḥ , aghaśaṅkinīs tasya nāśaśaṅkinīḥ asyādarśita⁅ru⁆jaḥ aprakāśitarogāḥ iti kim ūcuḥ , eṣu divaseṣu gūḍhaṃ yathā syād evaṃ parthivaḥ atra sādhame(!) karmma sādhayati || || sa tv iti || sa rājā atyagād atikrāntaḥ mṛta iti yāvat gadaṃ prā° (fol. 266v4-7)

Microfilm Details

Reel No. A 23/3

Date of Filming 02-09-1970

Exposures 270

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-03-2007



<references/>