A 23-4 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 23/4
Title: Kumārasambhava
Dimensions: 38 x 5.5 cm x 111 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1440
Remarks:

Reel No. A 23-4

Title Vyākhyāsudhā

Remarks commentary on Kumārasambhava

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.0 x 5.5 cm

Binding Hole 1

Folios 112

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Śrīcandra

Place of Deposite NAK

Accession No. 1-1440

Manuscript Features

The extant part of the manuscript ends with the commentary on Kumārasambhava 6.41. At the end there is one extra folio, which originally belonged to another manuscript, though it is very similar in appearance to the other folios. It contains a part of Vyākhyāsudhā on Kumārasambhava 6.19 (satya iti) and 6.9 (sargga iti).

At places, the writing is faded, but still legible.

Excerpts

Beginning

oṃ namo gopālāya ||

gaṅgāpūranivāsapaṅkilaśira[[ss]]ajjāta(!)samyagjaṭā
viśvagdhuhanavina(?)<ref name="ftn1">BSP reads, and emends: viśvagvyūhanavi(vī)na°</ref>kānanavalaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratnadyuti
prodbhinnāmalapala(!)khāvalidharas tvāṃ pātu gaṅgādharaḥ ||

dṛptair anekair vvibudhaiḥ kṛtātra ṭīkā prasiddhārthaniruktidakṣā |
iyan tu gūḍhārthavivecanāya vitanyate śrīraghuṇā prayatnāt ||

paratauṣa(!)vidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ |
asmākan tu khalodvegatarjjanārjjanakāraṇam ||

iha tāvat sakalasurasārtha­durddharṣa­tārakākhya­mahāsura­parābhūta­trailokyāty­arthakadarthanāpanodāya kumārajanma tasya ca pārvvatīnandanatvena tasyā api himālayavarṇṇanarūpavastunirddeśaṃ mahākavicakramukuṭacintāmaṇiḥ kālidāsamiśraḥ kumārasambhavakāvyam ārabhate | tathā ca daṇḍī , sarggabandho mahākāvyam ityādi prasiddham eva , sarasvatīkaṇṭhābharaṇe py uktaṃ

nirddoṣaṃ guṇavat kāvyam alaṅkārair alaṅkṛtam |
rasānvitaṃ kaviḥ kurvvan kīrttiṃ prītiñ ca vindati ||

asyārthaḥ , doṣā asā⁅dhu⁆tvādayas te pariharaṇīyāḥ tatrāsādhutvaṃ grāmyatvam aprasiddhārthakatvañ ca śabdabhūṣamañ(!) ca arthabhūṣaṇañ ca , kliṣṭaneyālpapunaruktāś śīlādi ||

tataḥ śleṣādayo guṇā ādaraṇīyāḥ , śleṣaḥ prasādaḥ samatā mādhuryyaṃ sukumāratā | arthavyaktir udāratvam ojaḥ kānti samādhaya iti tato jātyupamārūpakadīpakādayo 'laṅkārāḥ tataḥ śṛṅgāravīrādayo navarasā iti , pratibhāvidyāabhyāsādīni(!) kāvyāṅgāni , tatrārtharūpatātkāḷikashpuraṇaṃ pratibhā , śabdasmṛtikoṣādayo vidyās

tad uktaṃ ,

na sa śabdo na sā vidyā na tad vākyaṃ na sā kalā
jāyate yan na kāvyāṅgam aho bhāvo guruḥ kaver

iti || ○ || astītyādi || (fol. 1v1-2r4)

<references/>

Sub-Colophons

iti suragaṇagrāmīṇa śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sarggaḥ || ○ || (fol. 27v1)

iti ++⁅grāmīṇa śrī⁆<ref name="ftn2">Damaged by water.</ref>raghupativiracitāyāṃ kumāraṭīkāyāṃ dvitīyaḥ sarggaḥ || || ○ || (fol. 45v5)

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || || śrīcandrasya lipir iyam || (fol. 68v5-6)

sarggasya ca vaitālīyaṃ cchandaḥ || || ra+kāmavṛttāntam u(ktvā) punaḥ pārvvatīvṛttāntam āha || || tatheti ||<ref name="ftn3">Here the 4th sarga ends without a colophon.</ref> (fol. 80r3)

iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ pañcamas sarggaḥ || ○ || (fol. 104v3-4)

<references/>

End

|| jita || yatra hastino jitaṃ siṃhā‥yaṃ yais tādṛśāḥ yatrāśvā ghoṭakāś ca bilaṃ guhā uccaiḥśravā vā yoniḥ kāraṇaṃ yeṣāṃ te tathā , kandarāsambhavā kulajā vā , bilaṃ cchitre guhāyāñ ca vi uccaiḥśravā hayaḥ iti medinikaraḥ<ref name="ftn4">Medini 28.49: bilaṃ chidre guhāyāñ ca pumān ucchaiḥśravo haye</ref> ya⟪śca⟫kṣāḥ kiṃpuruṣāś ca paurāḥ pur‥dbhavāḥ vanadevatā ye ca yoṣitaḥ striyaḥ yakṣakinnaratulyāḥ striya ity apy arthaḥ , etena sainyapaurasampattir uktā || || śikharā || yatra nagare veśmanāṃ gṛhāṇāṃ murajasvanā marddalaśabdāḥ , karaṇair abhinayaviśeṣair gītais tālair vvā vyajyante vyaktīkṛyante(!) kīdṛśāṇāṃ veśmanāṃ śikhare śṛṅge āsaktāḥ samavetā me⟪ṣa⟫ghā yeṣu , teṣāṃ kīdṛśā murajasvanāḥ abhyantare tana(?)garjjanena s(andi)gdhāḥ saṃśayitāḥ na hi jaradarave tālasadbhāva iti te, tālair nniścīyante vālavādau(?) hastake pi karaṇaṃ nṛtyagītayoḥ indriye hetubhāve ca tāleṣu pi nigadyate<ref name="ftn5">The first pāda is unmetrical. The quotation could not be identified.</ref> iti medinikaraḥ || || yatra || yatra nagare bṛhacchatrapātākā(!)śrīḥ śobhā kampavṛkṣair evāpaurādareṇā(!) paurayatnaṃ vinaiva nirmmitā racitā ihāviśeṣaṇadvārā hetum āha , vilolāś cañcalā viṭapānāṃ śākhānāṃ aṃśavaḥ kiraṇā yeṣu taiḥ śeṣā vibhāgeti kap , atha ca vastraiḥ kampatarur apekṣitadair(?) ggṛhacchatrapatākāśobha(!) sampaditeti(!) bhāvaḥ , dhavalagṛhopari patākā cchattrañ ca dīyata iti samācāraḥ śākhātha viṭape°

<references/>

Colophon

Microfilm Details

Reel No. A 23/4

Date of Filming 03-09-1970

Exposures 114

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-03-2007