A 235-16 Gītagovinda and Bhāṣāṭippaṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/16
Title: Khaḍgacakralakṣaṇa
Dimensions: 24 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 235-16

Inventory No. 33571

Title Gītagovinda and the Bhāṣāṭippaṇī

Remarks

Author Jayadeva and Bhavadatta

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Illustrations

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left hand margin under the abbreviation khaḍga and in the right hand margin under the word parīkṣā

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/1135

Manuscript Features

The preliminary database and the NAK catalogue card both give the title as Khaḍgacakralakṣaṇa.

This text contains atha prīye cāruśīla ity aṣṭapadyā bhāṣāṭīkā

Excerpts

«Beginning of the root text»


atrāṃtare masṛṇaromavaṃśād asīmani((ḥ))śvā((sa))niḥ sahamukhīṃ samupetya rādhām ||

savrīḍam īkṣitasakhīvadanāṃ dināṃtesānaṃdagadgadapadaṃ harir ity uvāca | 1 |


vadasi yadi kiṃcid api dantaṃ rucirakaumudīharatidaratimiraghoramatighoram ||

sphuradadharasīdhave tava vadanacaṃdam ārocayati locanacakoraṃ | 1 |


priye cāruśīl muṃca mayi mānam anidānaṃ |

sapadi madanānalo dahati mama mānasaṃ dehi mukhakamalamadhupānam || ||


dhruvapadam ||(fol. 1r6–9)


«Beginning of the commentary»


|| || śrīkṛṣṇāya namaḥ | |


śauryyodāryyajuṣāṃ varyyo dhairyyadhīratnanīradhiḥ ||

śrīmadraṇabahādūraḥ senaḥ senaḥ parīkṣatām 1


atha priye cāru((śīla)) ity aṣṭapadyā bhāṣāṭippaṇī | | pūrvasargaviṣe mānavatī rādhikākana sakhīle

bahutai prakāra garī samjhāudā dināṃta bhayo ra tasai rātrikā mukhamā

śṛṃgārarasānukūladhīralalita(!) ((tatrāpi)) mānāvasthāmā prasādanānukūladakṣiṇa tyastā nāyaka

śrīkṛṣṇarādhikākā samīpamā gaīkana māna chuṭāunākā pāṃca upāayamā uttama jo sāmopāya ho tyo

artha bhayākā vadasītyādi vākyakana gānale bhanchan | (fol. 1r1–4)


«End of the root text»


smaragaralakhaṃḍanaṃ mama śirasi maṃḍanaṃ ⟪de⟫(dhe)hi padapllavam udāraṃ ||

jvalati mayi dāruṇo madanakadanāruṇo harau tadupahitavikāraṃ 7


iti caṭulacāṭupaṭucārumukhairiṇo rādhim adhivacanajātaṃ ||

jayati padmāpatīramaṇajayadevakavibhāratī bhaṇitam atiśā[ṃ]taṃ 8 (fol.4r5–6)


«End of the commentary»


ataḥ para jayadeva kavi vadasītyādi liikana haratu tadupahitavikāraṃ ñāhāparyaṃtakā gīdale

sāmabhedadānanati eti upāya rādhāko māna chuṭāunākā nimitta śrīkṛṣṇale gari cukāyā bhani iti

caṭula es gīdale bhanchan | uktaprakārale rādhikākana śrīkṛṣṇale ājñā garyākā cārarahrayakā vacana

saba bhaṃdā ukṛṣṭa bhairahun | kastā vacan suṃdara ata eva sabakan piyārā lāgnyā ata eva catura

tasmā pani komala akṣarale yukta hayākā | pheri kastā pdmānābha garyā ki pativratākā

kāṃatabhayākā jo jayadeva kavi gun tanle śṛṃgārarasamā ucita ((bhayāki)) bhāratī vṛttile anuvāda

garikana bhanyākā ata eva sunyākā kukhakana garnyā estā sāmayogya bhedayoga dānayoga

natiyogya vacanasarvokṛṣṭa bhaī virājamāna havan bhani kaviko prārthanā cha| 8 | śubhaṃ bhūyāt | (fol. 4r9v4v4)


Colophon

nirmāya bhavadattena bhāṣāṭippaṇīsādaram ||

likhitā śramavettā tu bhūyāllālaḥ prabhuḥ param || ||(fol. 4v4–5)

Microfilm Details

Reel No. A 0235/16

Date of Filming 20-01-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-11-2011

Bibliography