A 238-29 Saṃkṣiptadakṣiṇakālīsaparyāpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/29
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 24.5 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/496
Remarks:



Reel No. A 238/29

Inventory No. 15783

Title Saṃkṣiptadakṣiṇakālīsaparyāpūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.0 cm

Binding Hole(s)

Folios 6

Lines per Page 11

Foliation figures in upper left-hand margin under the abbreviation kā. pū. and in the lower right-hand

margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying VS 1950

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/496


Manuscript Features

Excerpts

«Beginning: »


śrīganeśāya namaḥ || atha śrī saṃkṣiptadakṣiṇākālīsaparyāpūjāpaddhatiḥ | ādau ahate dhaute vāsasi


paridhāya hastau pādau prakṣālya pūjāsthānam āgatya pūjāsāmagrīṃ sapādya śuddhāsane upaviśya


dīpaṃ prajvālya guruṃpraṇamya iṣṭadevatāṃ ca praṇamya dikpālāṃś ca praṇamya ācāṃtaḥ |


kuśahaste maunī pāpaśamanārthaṃ devi tvaṃ prākṛtaṃ cittam ityādi sūryaḥ soma ityādi ca


śokadvayaṃ paṭhitvā sāmānyārghasthāpanaṃ | (fol. 1v1–4)


«End: »


prārthanā


āvāhanaṃ na jānāmi na jānāmi visarjanaṃ |


pūjāṃ caiva na jānāmi kṣamasva parameśvari |



mūlam uccārya śrīdakṣiṇakālike kṣamasveti visarjya āvaraṇadevatāṃ devyaṃge vilāpya


saṃhāramudrayā tat tejaḥ puṣpeṇa hṛdaye saṃsthāpayet tata aiśānyāṃ trikoṇaṃ vṛttaṃ catuirasraṃ


vilikhya tad upari oṃ caṇḍeśvaryai namaḥ ucchiṣṭacānḍālinyai nama iti nirmālyanaivedyābhyāṃ


saṃpūjya praṇamet


deva nātha guro svāmin deśika svātmanāyaka |


trāhi trāhi kṛpāsindhoḥ pūjāṃ pūrṇatarāṃ kuru |


iti guruṃ saṃprārthya praṇamya sāmānyārghaṃ visṛjya pādodakanirmālyapuṣpacandanādikaṃ


daśabhir mantritaṃ dhārayet ācamya yathāsukhaṃ viharet || (fol. 6r5–11)



«Colophon:»


iti saṃkṣepadakṣiṇakālikāpaddhatiḥ samāptāḥ || śubham astu || samvat 1950 mārgakṛṣṇatṛtīyāyāṃ likhitaṃ (fol. 6r11)


Microfilm Details

Reel No. A 238/29

Date of Filming 26-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-10-2013

Bibliography