A 24-10 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 24/10
Title: Kumārasambhava
Dimensions: 31 x 4.5 cm x 39 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/839
Remarks:

Inventory No.: 36778

Reel No.: A 24/10

Title Kumārasambhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features The text ends with the 7th chapter.

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 31.0 x 4.5 cm

Binding Hole 1, in the centre

Folios 39

Lines per Folio 5

Accession No. 5-839


Manuscript Features

The manuscript seems to be complete, as the last folio is left blank after two lines.

The letter śrī is written in the left-hand margin of the verso of each folio. Some marginal corrections and additions.

The manuscript is neatly written, contains few mistakes and is on the whole well legible. On some folios the script is rubbed off. Only the first and the last folio are slightly damaged.

Excerpts

Beginning

❖ oṃ bhavānīśaṅkarābhyāṃ namaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |

pūrvvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||

yaṃ sarvvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe |

bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur ddharitrīm ||

anantaratnaprabhavasya yasya himan na saubhāgyavilopi jātaṃ |

eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ ||

yaś cāpsarovibhramamaṇḍanānāṃ ⁅saṃpā⁆dayitrīṃ śikharair bbibhartti |

balāhakacchedavibhaktarāgām akālasandhyām iva dhātumattām ||

āmekhalaṃ sañcaratāṃ ghanānāṃ cchāyām iṣe sānu///

///jitā vṛṣṭibhir āśrayante śṛṇgāni yasyātapavanti siddhāḥ || (fol. 1v1-5)


Sub-colophons

iti kumārasambhave mahākāvye umotpattir nnāma prathamaḥ sarggaḥ (fol. 6r4) (exp. 006)

iti kumārasambhave mahākāvye brahmābhivarṇṇano nāma dvitīyaḥ sarggaḥ (fol. 10r2-3) (exp. 010)

iti kumārasambhave mahākāvye kāmadahano nāma tṛtīyaḥ sarggaḥ || || (fol. 16r4) (exp. 016)

iti kumārasambhave mahākāvye rativilāpo nāma caturtha(!) sarggaḥ (fol. 19v3) (exp. 20)

iti kumārasambhave mahākāvye pañcamaḥ sarggaḥ (fol. 26v3) (exp. 027)

|| ❁ || iti śrīkālidāsakṛtau kumārasambhave mahākāvye umāpradāno nāma ṣaṣṭhaḥ sarggaḥ || (fol. 32r1) (exp. 032)


End

avāpya rūpaṃ haradṛṣṭipūtaṃ devais tv anaṅgaḥ kṛtapāṇisaṃjñaḥ ||

devyāḥ sakāśe praṇipatya rudraṃ trāsena norddhvaṃ mukham unnanāma ||

utiṣṭha(!) vatseti hareṇa coktas tyaktvā bhayaṃ tasya puraḥ pratasthe ||

bhāryāṃ tataḥ paśyati<ref name="ftn1">Four syllables are missing here.</ref> prītyunmukhaṃ cūtasaraṃ vahantaṃ ||

pūrvvaṃ yathā devapatir(!) nniyogaṃ mūrddhnā vahat kārmmukabāṇahastaḥ ||

prāptas tathaivvā-ṇajendragāmī prodbhidyamāno navayauvanena ||

atha vibudhagaṇās tān indramaulir vvisṛjya

kṣitidharapatikanyām ādadānaḥ kareṇa ||

kanakakalasarakṣābhaktiśobhāsanāthaṃ

kṣitiviracitaśayyaṃ kautukāgāram āgāt ||

++++<ref name="ftn2">A small piece of leaf is broken away.</ref> ṇayalajjābhūṣaṇān tatra gaurīṃ

vadanam a‥harantīn tatkṛtākṣepam īśaḥ |

atha śayanasakhībhyo dattavācaṃ kathañ cit

prathame mukhavikārair ⁅hāsayām āsa gūḍham⁆ || ❁ ||

(38r2-39v1)


Colophon

iti kumārasambhave mahākāvye saptamaḥ sarggaḥ || ❁ || (fol. 39v2)

Microfilm Details

Reel No. A 24/10

Date of Filming 04-09-1970

Exposures 41

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2004


<references/>