A 24-14 Meghadūta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 24/14
Title: Meghadūta
Dimensions: 31 x 5.5 cm x 15 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 484
Acc No.: NAK 1/1473
Remarks:

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged, incomplete

Size 31.0 x 5.5

Binding Hole 1, left of the centre

Folios 15

Lines per Folio 5

Foliation figures in the left margin on the verso

Date of Copying NS 484

Place of Copying Palākhyaco

King Jayārjunadeva

Accession No. 1/1076

Manuscript Features

The first folio is missing. The script is at some places rubbed off. The last folio is broken at the right edge. Full of mistakes, especially towards the end.

In the beginning marginal corrections by the same hand. Verses are numbered. The date mentioned in the colophon corresponds to 1362 AD.

Excerpts

Beginning

dhūmajyotiḥśalilamarutāṃ sannipātaḥ kva meghaḥ
sandeśārthā(!) kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ |
ity ausakyād(!) aparigaṇanayan guhyaka ‥ ..yāce
kāmārttā hi prakṛtikṛpaṇāś cetanācetaneṣu || 5 ||

jātaṃ vanse bhuvanavidite puskarāva....kanāṃ(!)
jānāsi(!) tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ |
tenā(r)thitvaṃ tvayi vidhivaśād dūrabandhur gato haṃ
yācñā moghā varam adhiguṇe nādhame labdhakāmā || 6 ||

saṃtaptānāṃ tvam asi ‥raṇaṃ tat payoda priyāyāḥ
sandeśaṃ me hara dhanapatikrodhaviśleṣitasya |
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ |
bāhyodyānasthitaharasiraścandrikādhau(!)harmya(!) || (fol. 2r)


End

asvāsenāṃ prathamavirahodasokā(!) sakhīn te
śailīd(!) āśu trinayanavṛkhātsati(!)kūṭā(!) nivṛrttaḥ(!) |
sāsijñāna(!)prahitakusulai(!) tadvacorbhi(!) mamāpi
bhrāta(!) kundapraśavaśithilaṃ jīvitan dhārayesyam(!) ||

etat kṛtvā priyas(!) amacita(!)prārthanāsanaso(!) me
sauhāmādṛddhā(!) viraha iti vā mayy anakrośa(!) buddhāḥ(!) |
iṭṣān deśān jalada vicara prāvṛṣāṃ saṃbhṛtaśrī(!)
mābhūd evaṃ kulamayi(!) ca te vidyutāḥ viprayogaḥ || 109 ||

śrutvā vārttāñ jaladadathitān tāṃ paneśo(!) pi śadyaḥ
śāpasyānte hṛdaya(!) saṃvidhāyāstakopaḥ |
saṃpūjyantau vigalitaśucau daṃpatī hṛṣṭacittau
bhogān iṣṭān aviratasukhaṃ bhojayām āsa śvaśvat(!) || 110 || (fol. 15v4-16r5)


Colophon

iti meghadūtamahākāvyaśāstra(!) samāptaḥ || ❁ || ❖ śreyo 'stu || samvat 484 kārttikaśuklapūrṇṇimāsyān tithau || bharaṇi(!)nakṣatraṃ || vyatīpātayoge || somavāsare || śrīrājādhirājaparameśvaraḥ śrīśrījayārjjunadevasya vijayarāje(!) | śrīpalākhy(!)acau///rājyasthāne | jagasīhabhārokasya pustakaṃm iti || yathā dṛṣṭaṃ tathā likhitaṃ lekhako nāsti dokhakaṃ(!) || (fol. 16r5-16v2)

Microfilm Details

Reel No. A 24/14

Date of Filming 04-09-1970

Exposures 19

Used Copy Berlin

Type of Film negative

Remarks Exp. 2 shows fol. 2v, exp. 3 shows fol. 2v and 3r. Fol. 2r has not been filmed. Fol. 4v/5r have been filmed twice.

Catalogued by AM

Date 2002