A 24-3 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 24/3
Title: Kumārasambhava
Dimensions: 38 x 4.5 cm x 124 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 123
Acc No.: NAK 5/838
Remarks:

Reel No. A 24-3


Title Vyākhyāsudhā

Remarks Commentary on the Kumārasambhava

Author Raghu[pati]

Subject Kāvya

Language Sanskrit

Text Features The mūla is not quoted, portions of commentary are introduced by pratīkas. The commentary provides glosses, grammatical analyses and an interpretation of the text.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 38.0 x 4.5 cm

Binding Hole 1, in the centre

Folios 99

Lines per Folio 6-7

Foliation figures in the left margin of the verso preceded by the syllable śrī

Scribe: Dhīrakara Kāśipati

Date of Copying SAM 123 (Saturday, 31 December 1239, assuming the Lakṣmaṇa Saṃvat of epoch 1118 CE)

Place of Copying: Raktakhālagrāma

Place of Deposite NAK

Accession No. 5-838

Manuscript Features

25 out of 134 folios are missing. The first folio is broken at the upper margin. On some folios, especially the last one, the script is rubbed off, the colophon is partly illegible. The date (as well as other portions of text on various folios) has been rewritten by a later hand. There are also marginal corrections. The excerpt from the end has been drawn from a better legible part, while the actual end has been skipped.

Excerpts

Beginning

+++++++

++++++ paṅkilaśiraḥ saṃjātaviṣvagjaṭā
samyag(vyū)hanavīnakānanavalaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratnadyuti
+++malapannakhāvalidharas tvāṃ pātu gaṅgādharaḥ ||

dṛptair anekair vvibudhaiḥ kṛtātra ṭīkā prasiddhārthaniruktidakṣā |
iyan tu gūḍhārthavivecanāya vitanyate śrīraghuṇā prayatnāt |

paratoṣavidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ |
asmākan tu khalodvegatarjjanārjjanakāraṇam ||

iha tāvat sakalasurasārthadurddharṣatārakākhyamahāsuraparābhūtaṃ(!) trailokātyarthakadarthanāpanodāya kumārajanma tasya(ś ca) pārvvatīnandantvena tasyā api himālayasutātvena himālayādivarṇṇanam iti vastunirddeśaṃ mahākavicakramukuṭacintāmaṇiḥ kālidāsamiśraḥ kumārasambhavakāvyenārabhate, tathā ca daṇḍī,

sarggabandho mahākāvyam

ityādi prasiddham eva, sarasvatīkaṇṭhābharaṇe [[+]]ty uktaṃ

nirddoṣaṃ guṇavat kāvyam alaṅkārair alaṅkṛtaṃ |
rasānvitaṃ kaviś ca kurvvan kīrttiṃ prītiñ ca vindati ||

asyārthaḥ doṣā asādhutvādayas te pariharaṇīyāḥ tatrāsādhutvaṃ grāmyatvam aprasiddhārthatvam prasiddhanarthakatvañ(!) ca śabdabhūṣaṇam | arthabhūṣanañ ca kliṣṭaneyālpapunaruktāḥ śīlādi | tataḥ śeṣādayo(!) guṇā ādaraṇīyāḥ śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā | arthavyaktir udāratvam ojaḥ kānti [[+]]mādhaya(!) pratyayā iti … (fol. 1v2-7)

yam iti || ye vatsaṃ putraṃ parikalpya kṛtvā sarvvaśailāḥ sarvvaparvvatā dharitrīṃ pṛthivīṃ ratnāni mahauṣadhīś ca duduhuḥ dvayor ākarṣaṇena riktīcakruḥ sa śaila uttarasyān diśy astīty anvayaḥ, ratnāni cintāmaṇiprabhṛtīni mahauṣadhīr mmṛtasañjīvinīprabhṛtīḥ duher ddvikarmmakatvāt karmmadvayaṃ, ratnāni kimbhūtāni, mahauṣadhīś ca kīdṛśīḥ bhāsvanti dedīpyamānāni, atra napuṃsakam anapuṃsakenaikavaccāsyānyatarasyām ity ekaśeṣāt strīliṅgaśabdanivṛttiḥ, sarvvaśailā iti pūrvvakālaiketyādinā samāsaḥ | kīdṛśīṃ dharitrīṃ pṛthur upadiṣṭo yayā tāṃ mamānena prakāreṇa dohanaṃ kuruta, tato ratnāni mahauṣadhīḥ sarvvabījāni ca kṣariṣyāmi sthityarthaṃ na tu māṃ mārayety upadeśaḥ atra vāhitāgnyāditvāt ktāntasya paranipātaḥ | athavā pṛthunā kathitām anena prakāreṇa pṛthivyā dohanaṃ kuruteti prakaraṇāc chailebhya eva (kva?)sati sarvvaśailā dharitrīṃ duduhuḥ merau sthite meruṃ vatsam anādṛ‥ atra ṣaṣṭhī cānādara iti cakārād anādare saptamī, kiṃbhūte merau dogdhari dohayitari gopālake vā antarbbhāvitavye rthe | dohayitarīti pakṣe punaḥ kimbhūte dohe prasnavanādikriyayā riktīkaraṇe dakṣe kuśale tato dohanam eva kauśalam asya na tu vatsatve pīti tena tatrānādara iti bhāvaḥ evañ ca meror ddohanatve śailāś ca dohanārthakalabhājaḥ yathānalavat ko pi setur vvānarair baddha ity ucyate, tathehāpīty arthaḥ ata eva harivaṃśe śailaiḥ śrūyate dugdhā punar ddevī vasundharā | vatsas tu himavān āsīr(!) ddogdhā merur mmahāgirir iti, iha me+ gopālake py avasthite sarvaśailā sugopālakā api duduhur iti vatsasyātimahattvam uktaṃ | dogdhā gopālake vatse iti viśvaḥ tena prasphoṭya karṇṇau paridhūya pucchaṃ dogdhā pibaty eṣa payāṃsi mātur iti kaṇṭhābharaṇe, dohanaṃ dohaḥ bhāve ghañ dakṣaś cārau ca peśale iti viśvaḥ, pṛthuḥ sūryavaṃśarājeti purāṇaṃ śailānāṃ dogdhṛtve himavataś ca vatsatve vyavasthite dohanakarmmaṇaḥ pṛthivyā dhenutvaṃ pratīyate || (fol. 3v5-4v4)

Sub-Colophons

iti dvitīyaḥ sargaḥ || oṃ || (44r4) (exp. 27)

iti kumāravyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || oṃ || (fol. 65v2-3) (exp. 34)

iti vyākhyāsudhāyāṃ caturthaḥ sarggaḥ || (fol. 72v2) (exp. 51)

iti vyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || || (fol. 89v4) (exp. 066)

iti vyākhyāsudhāyāṃ ṣaṣṭhaḥ sar⁅ggaḥ⁆ (fol. 103r1) (exp. 073)

iti vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || śrī || (fol. 120r2) (exp. 45)

End

|| eva || himālayabhavane māsamātraṃ vyāpya pārvvatyā saha, vṛṣadhvajaḥ 'vasat, sthita ity arthaḥ kīdṛśaḥ evam uktaṃ prakāreṇa indriyasukhadasya mārggasya sevayā 'nugṛhīto manmatho yena saḥ || || sa || sa ātmabhūḥ śivas tatra tatra vekṣyamānasthāne vṛṣabheṇa gacchan vijahāra viharati sma, kīdṛśe(!), na pramātuṃ śakyā gatir yasya tena, vacanātiriktagamanenety arthaḥ kiṅ kṛtvā, himālayam abhimantrya, samvadya ābhibhāṣya vā, kīdṛśaṃ himālayaṃ, ātmajāviśleṣeṇa yad duḥkhaṃ tena pīḍitam avagāhitam || || meru || sa kṛtī puṇyakarmmā, śivo merum, parvvataṅ gam vā(?) hemno ye pallavāḥ, kisalayās teṣāṃ ye vibhaṅgāḥ khaṇḍās teṣāṃ ye saṃstarāḥ śayyās tān anvabhūd anubhūtavān, vṛkṣāṇām api suvarṇṇamayatve ++++++ etc. (fol. 123r3-6)

Colophon

… samvat 123 m[[ā]](gha)śudhi 4 śanau ra(ktā)khālagrāme dhīrakareṇa śrīkāśīpatineyaty alekhi +/// (fol. 124v)

Microfilm Details

Reel No. A 24/3

Date of Filming 03-09-1970

Exposures 102

Used Copy Berlin

Type of Film negative

Remarks The folios are filmed in a wrong order.

Catalogued by AM

Date 2004