A 241-1 Navadurgānāṭakakramavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 241/1
Title: Navadurgānāṭakakramavidhi
Dimensions: 21.5 x 7 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/436
Remarks:


Reel No. A 241-1 Inventory No. 46171

Title Navadurgānāṭakakrama

Subject Karmakāṇḍa

Language Newari, Sanskrit

Text Features This text is similar to the text of A 346/12

Manuscript Details

Script Newari

Material paper (loose)

State incomplete, damaged

Size 21.5 x 7.0 cm

Folios 37

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/438

Manuscript Features

Excerpts

Beginning

oṁ namaḥ nāṭeśvarāya ||

navadurggādevyai namaḥ ||

atha navadūgā nāṭa(r1)kakrama liṣyate || ||

āṣāḍamaṃdalaṃ kālayate ||

nāṭeśvara paṃco(2)prahāra pūjāyuktona khāya ||

cūpe pūjā paśu tarppaṇa ||

tāraṇayā cakre (3) samaya biya ||

dakṣiṇā yācake || ceta siṃdhura ||

ekāneka || deva ā(4)śīrvvāda ||

ambe pūrvva svāna kvakāya ||

svāna biya || marjātāthyeṃ vali (5) bisarjana yāya ||

sākṣi thāya ||

devayā svāna yaṅāva pyakhana chesa deva (6) sone ||

iti ghughulisiddhividhi samāptaḥ || || (fol. 4r1-6)

End

daśamikuhnu(3) gaṇa bosyaṃ taya ||

jiyakāva chāyana tiyāva, pāyāta hṅyāṅa vaya deva hlā(4)ya koratoka hlāya || gaṇapyāṣana hluya tvāraśa ||

deva hlāyāva hṅyāṅa vana (5) vela śvayāva napārāya pāyāta ||

thvate dhunaṅāva cheśa laṃ śvayāva duṃtā ya(6)ne,

thanā bira bhojana ||

thvate daśamikuhnu || || (fol. 36v2-5)

Colophon

iti na[va]durggānāṭaka saṃpūrṇṇa samāptaḥ || ||

dhyana ||

śubhaṃ bhasmavirapaṃ nṛśiraśrajadharaṃ huṃ bhavaṃ raudra veśaṃ, rūdrāṇīṣliṣṭa(r1)dehaṃ dhṛta śiraśi valī guhyamuṇḍārddhacandra |

ekāsya agni netra vasudaśa ca (2) bhujaṃ tāndavaṃ yugmapāde,

nṛtyantamakṣamālā ḍamaru triśūla dhṛka vāṇa(3)padmaṃ ca dhāryyaṃ ||

aṃkuśo vīṇa karttima bhaya ca sakalāṃ savyahastaṃ pradā(4)naṃ,

vāmave kamuṇḍarū urapāśa śahitaṃ cāpapuṣṭāṃgadhārī |

khaṭvāgaṃ (5) vīṇapātraṃ pradahati valadā nṛṭyedhāryyaṣu vāmaṃ,

bhūyāsthi vyāghracarmmāmvara (6) vidhṛta tanuṃ naumi nṛtyādhipeśaṃ || ||

iti śrīsiddhinṛṭyeśvara dhyānasto(7)tra samāptaṃ || (fol. 37r1-7)

Microfilm Details

Reel No. A 241/1

Date of Filming 19-04-1989

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks = A 1365/09

Catalogued by KT/RS

Date 06-08-2004

Bibliography