A 242-1 Nepālapīṭhamahābalividhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 242/1
Title: Nepālapīṭhamahābalividhi
Dimensions: 23 x 5 cm x 103 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/485
Remarks:


Reel No. A 242-1

Inventory No.: 47265

Title Nepālapīṭhamahābalividhi and Nepāla(pīṭhamahābali)pañjikā

Remarks The Nepāla(pīṭhamahābali)pañjikā is a commentary listing the materials used for the pūjā described in the Nepālapīṭhamahābalividhi.

Author Caṇḍapitāmaha

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 5.0 cm

Folios 104

Lines per Folio 3

Foliation figures in the right–hand margin of the verso

Illustrations 3

Place of Deposit NAK

Accession No. 1/485

Manuscript Features

The Nepāla(pīṭhamahābali)pañjikā, a list of materials to be used in the Nepālapīṭhamahābalividhi, is appended in this text (fols.1–11)

The Nepālapīṭhas mentioned in this text are as follows

LocationDevīDvīpaMātṛkā

SamegaAnupamyaGandharvvaBrahmāyaṇī

BethācoNīrāmayāGomedaMāheśvarī

PhalicoSaubhāgyā SaraKaumārī

MayanakoṭīcoCandrapurīSūryya Vaiṣṇavī

NātārambhacoPārvvatīNayanaVārāhi

LiṃgucoKoṭeśvarīVasantaIndrāyaṇī

GaṇḍeViśveśvarīŚvetavarṇṇaCāmuṇḍā

ŚivapurīcoUnmanīAmṛtaMahālakṣmī

|| Madhya || iti prathama maṇḍala ||

LocationDevīDvīpaMātṛkā

PanātiDharmmāRatnaBrahmāṇī

TyāṅāMāheśvarīPuṣkaraMāheśvarī

JhaṃguliKaumārīEkapādaKaumārī

GvakhoVaiṣṇavīSavarṇṇaVaiṣṇavī

TalaṃVārāhīPuṣkaraVārāhī

NavaliṃgaIndrāyaṇīNayaṇaAindrāyaṇī

GokarṇaCāmuṇḍāSavarṇṇaCāmuṇḍā

SāraṃduṃMahālakṣmīGovardhanaMahālakṣmī

iti dvitīya maṇḍalaṃ ||

LocationBhairavaMahākṣetraMātṛkā

VantākṣetraAśitāṅgaPrayāgaBrahmāṇī

GimatoRuruVārāṇaśīMaheśvarī

SuluṃtiCaṇḍaKolāpuraKaumāri

ValikhoKroḍhaAṭṭahāsaVaiṣṇavī

HmosapiṃUnmattaJayantiVārāhī

ṬoṃḍalaKapālisa CaritraIndrāyani

CiragaṃgāEkāmraBhiṣaṇaCāmuṇḍā

KantiSaṃhāraDevīkoṭaMahālakṣmī

iti tṛtīyamaṇḍala duthvamaṇḍala ||

LocationPiṭhaDevī

SāradūJālandharaJāleśvarī

JhṛṃguliPurṇṇagiliKāmeśvarī

BukoOḍiyānaOḍiśvarī

iti catuṣpīṭhi || (fol. 64r–73v)

Direction Mātṛkās

PūrvvaBrahmāṇī

ĀgneMāheśvarī

DakṣiṇaKomārī

NaiṛtyaVaiṣṇavī

PaścimaVārāhī

VāyuvyaIndrāṇī

UttaraCāmuṇḍā

ĪśānaMahālakṣmī (fol. 12)

Excerpts

Beginning

❖ oṁ namo mahābhairavāya ||

tato mahāvalividhir llikhyate ||

athātaḥ saṃpravekṣāmi mahāvali vidhānata |(2)

krameṇa likhyate sarvvaṃ nānāśānti śanosanat || ||

samastaṃ mālako vasapāva karmma yāya || || (3)

yajāmāna puṣpabhājanaṃ || adyādi || vākya ||

śrī 3 bhuvaneśvarīdevyāya utpāta pīḍā śāntirtha āyu (fol. 2r1) kāmanārtha āgantukadevyādi śāntivalyārccana nimityārtha puṣpabhājanaṃ samarppayāmi || || (fols. 1v1–2r1)

śmaśā(fol. 3r3)nayā kālapurusa śmaśāna vali biya vidhāna ||

upahāra mālako vasapāvaṁ || paṃcaratna garbha thune ||

iti kālapuraṣa śāntivali śagata masā(fol. 16v3)na bali vidhi || ||

(fol. 25v2) iti śānti pūjana noṃ bali noṃ thvana juroṃ || ||

(fol. 69r2) iti prathamamaṇḍala || ||

iti dvi(fol. 71v3)tīyamaṇḍalaṃ || ||

(fol. 73r2) iti tṛtīyamaṇḍala duthva maṇdala || ||

(fol. 73v3) iti catuṣpīṭhi ||

iti caṇḍapitāmaha viracitā(fol. 76r3)yā nepālamaṇḍalapīṭhapaṃjikā samāpta || ||

(fol. 91v1) iti nepālapīṭha mahāvalividhiḥ samāptaḥ ||

«End :»

śmaśāna(fol. 92r2)sa vīra vane julasā noṃ ||

rogiyā julasa noṃ ||

mevatā kāmanā julasa noṃ || thvate vidhi uthyaṃ(3) ||

pūjā uthyaṃ || sagata jyā yāya uthyaṃ || ||

śmaśānasa patavāsana coyāva, polo rāya ||

polo(fol. 92v1)sa laṃkhana hāya ||

jā tayāva, yaṃre kotayakāva sagata jā ||

luṃ ādina garbha thune, samastaṃ taya, mikhā(2) ādina te ||

sūyanedola 32 na ṅoyake māla || suṃhle vali || || (fols. 91v3–92v2)

«End of the appended text :»

nepālapaṃjikāna bhevata ||

deśa ṅuva pīṭhī || thvatena dāla ṅuyake ||

ācāryyayāta āsana kha(2)ṇḍi ku 3 || cāgā vetāli ||

nīla vastaṇa tisyaṃ vidhāna yāya || arghapātra ||

thuti bāhikana giyā(3)ta byāgara dhāre vasape vidhāna || || (fol. 11v1–3)

Colophon

Microfilm Details

Reel No. A 242/1

Date of Filming 28–01–1972

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 09–02–2005

Bibliography