A 247-36 Vāyavyaśmaśānabalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/36
Title: Vāyavyaśmaśānavidhi
Dimensions: 18.5 x 7.5 cm x 43 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/662
Remarks:



Reel No. A 0247/36

Inventory No. 86412

Title Vāyavyaśmaśānabalividhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.5 x 7.5 cm

Binding Hole(s)

Folios 43

Lines per Page

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/662


Manuscript Features

MS contains various Balividhi.


Excerpts

«Beginning: »


❖ aiṃ hrīṃ śrīṃ ▒ hsauḥṃ ||


ajaraścāpakumbhaś ca iḍācāras tathaiva ca ||


indramūrttiś ca ulkāsya uṣmāṇḍo ripusūdanaḥ ||


amuktalṛptakāyaś ca lṝlāyād aikadaṣṭakaḥ |


airāvataś ca oghāmba auṣadhīś ca tathāparaḥ ||


antako arthabāhūś ca kamalaś ca kharānanaḥ |


gomukhaś caiva ghaṇṭālo ṅaṃṇanaś caṇḍadhārakaḥ ||


chaṭhātopo jaṭālākhyo ṛṅkāro abhaṭeśvaraḥ ||


ṭaṅkapāṇis tathā cānyaṣṭhānuvandaś ca ḍāmalaḥ || (fol. 1v1–7)


«End: »


hemaprākālaracitā nīlatolaṇasannibhā |


kapālabhairavo nāma pretārūḍhā mahābalā ||


piṃgalī revatī kravyā viśārī mālatī tathā |


dindinī ekapādā ca barbbarā lorajihvikā ||


māyā ca mṛtyudūtī ca rākṣasī parivārita |


eteṣāṃ bhṛtyayūthānāṃ mahābhairavapūjitā ||


madirorddhadbhatā(!)śīnaṃ śūlabhinnāśavaḥ vṛtā |


indrāṇī nāyikā devyā namāmi ibhamāsanī ||


balitrādimidaṃ devaṃ śānti kurvvantu me sadā ||


balikṣetramahāśmaśānebhyo idaṃ naivyadyaṃ sarvvaśānti kuru 2 baliṃ gṛhṇa 2 svāhā ||


(fol. 45r5–45v4)


«Colophon:»


iti vāyuvyaśmaśānabali || || (fol. 45v4)


Microfilm Details

Reel No. A 0247/36

Date of Filming not indicated

Exposures 47

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-02-2014

Bibliography